B 310-10 Ṛtusaṃhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 310/10
Title: Ṛtusaṃhāra
Dimensions: 24.2 x 10.8 cm x 36 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: VS 1977
Acc No.: NAK 4/2166
Remarks: A 1361/8


Reel No. B 310-10

Title Ṛtusaṃhāra

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 10.8 cm

Binding Hole

Folios 36

Lines per Folio 5

Foliation figures in the upper left and in the lower right margins, syllables ṛ°saṃ in the left and rāmaḥ in the right

Date of Copying saṃ 1977

Place of Deposite NAK

Accession No. 4-2166

Manuscript Features

The number 22 has been skipped in foliation.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

pracaṇḍasūryaḥ spṛhaṇīyacaṃndramāḥ(!) sadāvagāhakṣatavārisaṃcayaḥ ||
dināṃtaramyo 'bhupaśāṃtamanmatho nidāghakālo yam u[[pā]]gataḥ priye || ||

niśāḥ śaśāṃkakṣatanīlarājayaḥ kva cid vicitraṃ jalayaṃtramaṃdiram ||
maṇiprakārāḥ sarasaṃ ca caṃdanaṃ śucau priye yāṃti janasya sevyatāṃ || 2 ||

suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchāsa(!)vikaṃpitaṃ madhu ||
sutaṃtrigītaṃ madanasya dīpanaṃ śucau niśīthe nubhavaṃti kāminaḥ || 3 ||

nitaṃbabiṃbaiḥ sadukūlamekhalaiḥ stanaiḥ sahārābharaṇaiḥ sacaṃdanaiḥ ||
śiroruhaiḥ snānakaṣāyavāsitaiḥ striyonidāghaṃ śamayaṃti kāminām || 4 ||

nitāṃtalākṣārasarāgalohitair nitaṃbinīnāṃ caraṇaiḥ sanūpuraiḥ ||
pade pade haṃsarutānukāribhir janasya cittaṃ kriyate samanmatham || 5 || (fol. 1v1-2v2)


«Sub-Colophons:»

iti śrīkālidāsakṛtau ṛtusaṃhāre grīṣmaṛtuvarṇano nāma prathamaḥ sargaḥ || || (fol. 7v4-5)

iti śrīkālidāsakṛtā(!) ṛtusaṃhāre prā --- nām advitīya sargaḥ || ❁|| (fol. 14r4-5)

iti śrīkālidāsakṛtā(!) ṛtusaṃhāre śaradvarṇanaṃ tṛtīyaḥ sargaḥ || 20 || (fol. 20r5)

iti śrīkāvikālidāsakṛtāv ṛtusaṃhāre hemantavarṇanaṃ nāma caturthaḥ sarggaḥ || || (fol. 25v4-5)

iti śrīkavikālidāsakṛtāv ṛtusaṃhāre śiśiravarṇanaṃ nāma paṃcamaḥ sargaḥ || ❁ || ❁ || (fol. 29v3-4)


End

nānāmanojñakusumadrumabhūṣitāntān
hṛṣṭānyapuṣṭaninadākulasānudeśān ||
śaileyajālapariṇaddhaśilātalaughān
dṛṣṭvā janaḥ kṣitimṛto(!) madam(!) eti sarvaḥ || 25 ||

netre nimīlayati roditi yāti śokaṃ
ghrāṇam kareṇa viruṇaddhi virauti caucaiḥ(!) ||
kāṃtāviyogaparikheditacittavṛttir
dṛ(ṣṭvā)dhvagaḥ kusumitān sahakāravṛkṣān || 26 ||

samadamadhū(!)karāṇāṃ kokilānāṃ ca nādaiḥ
kusumitasahakāraiḥ kārṇikāraś(!) ca ramyaḥ ||
iṣubhir iva sutīkṣṇai(!) mānasaṃ mānīnīnāṃ (!)
tudati kusumamāso manmathodvejanāya || 27 ||

āmrī maṃjulamaṃjarī varaśaraḥ satkiṃśukaṃ yaddhanur
jyā yasyālikuṃ(!) kalaṃkarahitaṃ chatraṃ sitāṃśuḥ sitaṃm(!) ||
mattebho malayānilaḥ parabhṛto yadvaṃdino lokajit
so yaṃ vo vitarītu(!) vitanu(!) bhadraṃ vasaṃtānvitaḥ || 28 || || (fol. 35r4-36v1)


Colophon

iti śrīkavikālidāsakṛtāv ṛtusaṃhore(!) kāvye vasaṃtavarṇanaṃ nāma ṣaṣṭhaḥ sargaḥ || 6 || || || saṃvat 1977 sālam iti jeṣṭhaśukle 6 roja 7 kādinasamāsam śubhabhaṃ(!) || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 36v3-4)

Microfilm Details

Reel No. B 310/10

Date of Filming 05-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 29-09-2008