B 29-5 Cakradattasaṃgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 29/5
Title: Cakradattasaṃgraha
Dimensions: 32 x 4.5 cm x 298 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/906
Remarks:

Reel No. B 29-5

Title Cakradattasaṃgraha

Remarks Alternative titles: Cakradatta, Cikitsāsārasaṃgraha

Author Cakrapāṇi, commonly referred to as Cakrapāṇidatta (see bibliography)

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete (almost complete)

Size 32 x 4,5 cm

Binding Hole(s) one in the centre

Folios 201

Lines per Folio 5

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No.

Manuscript Features

There are short commentatorial remarks and word-glosses in Sanskrit written by another hand in the margin. They are NOT excerpts of Śivadāsasena-s Tattvacandrikā.

Last few folios are damaged more considerably.

Folio 300v ends at the verse identical with 79.46 of P.V. Sharma's edition (79.50 being the final one). It is followed by one folio, which contains a partial table of contents to the present text, and three further folios written in different types of Maithili script. None of them, however, is written by the same hand as the MS or contains the missing part of the text.

Excerpts

Beginning

oṃ namo narāyaṇāya ||

guṇatraya<ref>In the margin: sattvarajastamāṃsi 1 </ref>vibhedena mūrttitrayam<ref>In the margin: brahmahariha(ra)+++ 1 </ref> upeyuṣe |
trayībhuve tri<ref>In the margin: ? 1</ref>netrāya trilokīpataye namaḥ ||
nānāyurvvedavikhyātasadyogaiś cakrapāṇinā |
kri(yate) saṅgraho gūḍhavākyabodhakavākyavān ||
rogam ādau parīkṣyeta tato [']nantaram auṣadham |
tataḥ karmma bhiṣak paścād(!) jñānapūrvvaṃ samācaret ||
nava<ref>In the margin: nava (!)a(pū)⁅rvva⁆+++++carako divāsvapnaṃ vya++ṃ vyāyām..raṃjanaṃ | na vireka..pradehā......///(the number of akṣaras lost due to damage is unclear) - (the text continues in the next line. the reading is unclear).....nivarjayet...| 2</ref>jvare divāsvapnasnānābhyaṅgānna<ref>In the margin: annaṃ gurvvannaṃ laghvannavidhāna{!) | 3 </ref>maithunaṃ |
krodhapravātavyāyāmakaṣāyāṃś<ref>In the margin: kaṣāyarasaṃ varjjayed ity arthaḥ 3</ref> ca vivarjjayet ||
jvare laṃghanam evādāv upadiṣṭam ṛte jvarāt |
kṣayā<ref>In the margin: illegible</ref>nilatapakrodhakāmaśokaśramodbhavāt ||
āmāśayastho hatvāgniṃ samo mārgān pidhāpayan |
vidadhāti jvaraṃ doṣas tasmāl laṃghanam ācaret ||
an<ref>Illegible marginal note</ref>avasthitadoṣāgner llaṃghanaṃ doṣapācanaṃ |
jvaraghnaṃ dīpanaṃ kāṃkṣārucilāghavakārakaṃ ||
prāṇār(!)virādhinā<ref>corruption for prāṇāvirodhinā (?)</ref> cainaṃ laṃghanenopapādayet |
balādhiṣṭhānam ārogyaṃ yad artho yaṃ kriyākramaḥ ||
ta++ārutakṣuttṛṣṇāmukhaśoṣabhramānvite |
kāryaṃ na bāle vṛddhe vā na garbbhiṇyāṃ na durbbale ||
vātamūtrapurīṣāṇāṃ visarge gātralāghave |
hṛdayodgārakaṇṭāsya śuddhau<ref>Marginal note: śuddhiśabdo hṛdayāditriḥ....te tatrā....prakṛtir prā....++ </ref> tant(!)rāklame<ref>In the margin: klamo tridoṣaglāniḥ 2</ref> gate ||
svede jāte rucau cāpi kṣutpipāsāsahodaye |
kṛtaṃ laṃghanam ādeśyaṃ nirvyathe cāntarātmani ||

(1v l1 - 2r l2) <references/>

End

++ṣpān meghani....ndāt pākād amlāj jalasya ca |
varṣāsvāgnibale hī+++++vanādayaḥ |
bhajeta(!)sādhāraṇaṃ sarvvam ūṣmaṇas tejanañ ca yat |
āsthāpanaṃ ++++++++++++n |
l(!)āṅgalaṃ piśitaṃ yūṣān madhvariṣṭ(aṃ) cirarntanaṃ |
divyaṃ kaupyaṃ śṛtaṃ cāmbho jalaṃ<ref>Corruption for: cāmbho bhajaṇaṃ (?)</ref> tv atidurdine |
tyaktā..lavaṇasnehaṃ śuṣkaṃ kṣaudraval laghu |(!)
nadīmandrodamathā++++++++ |
⁅va⁆rṣāśītocitāṅgānāṃ sahasaivārkkaraśmibhiḥ |
taptānām ācitaṃ pittaṃ prāyaḥ śaradi kupyati |
tajjayāya ghṛtaṃ tīkṣṇaṃ vireko raktam+++ |
+++++++ca kṣudhito [']nnaṃ bhajel laghu |
ikṣavaḥ śālayo +.āḥ saro+ḥ kvathitaṃ payaḥ |
śarady etāni pathyāni sadoṣe(!) cenduraśmayaḥ |
śa++++++++++++lāni ca |
tuṣārakṣārasauhṛtyadadhitailarasān palaṃ |
tīkṣṇamadyadivāsvpnapurovātān vivarjjayet |
śīte varṣāsu cādyaṃstrā(!)n vasante +++++ |
+++++++di svādutiktakaṣāyakān |
śaradvasantayo rūkṣaṃ śitaṃ gharmmaghanā+yoḥ |
annapānaṃ samānena viparītam ato [']nyathā |
nityaṃ sarvvarasābhyāsaḥ svasva++++++ |

(300r l5 - 300v l5 ) <references/>

Colophon

Chapter Colophons

jvaracikitsā || 1 || (19r l5)
jvarātisāracikitsā || 2 || (21r l1)
atīsāracikitsā || 3 || (26r l2)
grahanīcikitsā || 4 || (33r l5)
...
agnimāndyājirṇṇāviś(!)ūcikālasakakṛmyadhikāraḥ || 6 ||<ref>In both consulted editions - of P.V. Sharma and Āśubodha et. al. (s. bibliography) - this chapter is split into two: agnimāndyādi° (nr. 6) and krimi° (nr. 7). The text of the latter starts in present MS in 49v l5: kṛmim āha ||</ref> (50v l2)
...
raktapitta || 8 || (59v l3)
rājayakṣmakṣatakṣayādhikāraḥ || 9 || (65v l3)
kāśādhikāraḥ || 10 || (69v l5)
...
vātaraktacikitsā || 22 || (106v l2)
...
mūtraghātādhikāraḥ || 32 || (134r l1)
...
śukadoṣādhikāraḥ || 47 || (175v l6)<ref> The chapter colophon and the last pāda of the preceding verse are written in an extra-line. </ref>
...
netrarogādhikāraḥ || 58 || (236r l4)
...
vamanādhikāraḥ || || (285v l4)
virekādhikāraḥ || || (287v l5)
...
dinācaryādhikāraḥ || (299v l1)


<references/>

Microfilm Details

Reel No. B 29/5

Date of Filming 15-10-70

Exposures 316

Used Copy Berlin

Type of Film negative

Remarks 12v13r are filmed twice

Catalogued by AK

Date 10-08-2011 (18:20, 10 August 2011 (UTC))

Bibliography

  • Vidyābhūṣaṇa Ptd. Śmd. Āśubodha and Vidyāratna Ptd. Śmd. Nityabodha (Eds.) 1992, Cakradatta (Cikitsāsaṃgrahagranthaḥ) with Tattvacandrikā of Śrī Śiwdas Sen. Reprint ed. Varanasi: Chaukhamba Orientalia.
  • Priya Vrat Sharma (Ed.) 1994, Cakradatta (Text with English Translation). first ed. Kashi Ayurveda Series 17. Varanasi, Delhi: Chaukhamba Orientalia.