B 29-19 Suśrutasaṃhitā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 29/19
Title: Suśrutasaṃhitā
Dimensions: 34 x 5 cm x 435 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date: NS 633
Acc No.: NAK 5/333
Remarks:


Reel No. A 29/19

Inventory No. 73272

Title Suśrutasaṃhitā + Sauśrutanighaṇṭu

Remarks

Author

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 34.0 x 5.0 cm

Binding Hole(s) one in center left

Folios 435

Lines per Page 6

Foliation

  • figure numerals in the right hand margin and give the number of the folio in the MS
  • letter numerals in the left hand margin restart at the beginning of every section (sthāna)
    • starting from the fol. 21 of the Kalpasthāna (fol. 344 acc. to the numbering in the right margin) the letter numerals are prefixed with kalpaḥ and later on (from the first folio of the Uttaratantra) with uttara
  • several folios in the Uttaratantra lack the figure numbers as well as the prefix "uttara"
  • folios of the Sauśrutanighaṇṭu are foliated in the left hand margin with letters and in the right hand margin with figures, both starting with one.


Scribe Amarasiṃhaka, son of Kamaladatta (kāmaladattiḥ<ref>Cf. Vt 2 (and MBhāṣ) ad Aṣṭādhyāyī 4,1.163</ref>)

Date of Copying Sunday, 29th July, 1465

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/333

<references/>

Manuscript Features

  • Fols 87v–88r, 93v–94r, 29 and 1v–292r are microfilmed twice.
  • Among the somewhat disordered folios of the Uttaratantra there is a single-folio-long alchemical text called “Gandhakakalpa” attributed to Nāgārjuna.

An āryā verse to the left from the binding hole reads:

[siddham] vibudhārthasādhanadhiyā dugdhābdheramṛtamudvṛtaṃ yena/
tena jarāvyādhiripuḥ sa diśatu dhanvantareḥ siddham//

On the right side of the folio we read:

[siddhaṃ] gandhakakalpaṃ vyākhyāsyāmaḥ/ nāgārjunenoktaṃ/ gandhakapañcapalāni gṛhītvā bhṛṅgarājarasena saptavārānparibhāvayet/ gandhakamaṃsa 2 harītakīmaṃsa 2 madhumaṃsa 2 ghṛtamaṃsa 2 etāni lohabhājane mardayet/ ālāṅghya bhakṣayet/ sarvabhojanaṃ kuryāt/ śarīrasya kāñcanadīptirbhavati/ valīpalitavarjitaḥ jīvati varṣaśatāni pañca/ ekapalabhakṣitena kaṇḍūrogo vinaśya<ref>Read vinaśyaḥ (?)</ref> / dvipalabhakṣitena palitaṃ stambhayati/ tripalaṃ bhakṣite aśrāntakāmopadravo<ref> Read bhakṣitena śrānta° (?)</ref> bhaviṣyati/ catuḥpalena bhakṣitena valīstambhayati/ pañcapalena ⟪ko⟫ śarīrasya kāñcanadyutir bhavati [[bhavet]]<ref>bhavet is added under bhavati and the latter is not deleted</ref>/ sarvarogairvimucyate/ gandhakaklpasamāpta iti/

<references/>

Excerpts

Beginning

❖ oṁ namo dhanvantaraye ||

athāto vedptpattiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ ||


atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim auṣadhe navavairaṇorabhrapuṣkalāvatakaravīraṇo purararakṣitabhojasuśrutaprabhṛtaya ūcur bbhagavac(!) chārīramānasāgantubhir vvyādhibhir vvividhavedanābhighātopadrutāṃ (sanādhān anāthavad) viceṣṭamānān vikrośataś ca mānavānām (!) abhisamīkṣya manasi naḥ pīḍābhavat | teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārtham āyurvedam icchāma (fol. 1v1–4)


End

ṣṭhīvatiśleṣmaṇāhīnaṃ , gauravārucipīḍitaḥ |

vyavāyaśoṣībhūyiṣṭham ebhir eva samanvitaḥ ||

liṅgai rūkṣakṣayakṛtaiḥ saṃyuktasya kṣatād vinā |

raktakṣayād vedanābhis tathaivāhārayantraṇāt ||

vraṇitasya bhavec choṣo doṣaiḥ sādhyaśritaḥ (!) ||

tadā prasa(!)stalā‥la, hanuskandho kilālimān |

avyaktabadhiro ndhaśca, so nyonyam abhidhāvati ||

tena cāṅge syuḥ suptaḥ kṛṣṇaṃ kṣaraty asṛk |

(digdha)viddhaliṅgena prāyaśascābhiliṅgitaḥ || ❁❁❁❁ ❁❁❁❁


Colophon

Microfilm Details

Reel No. B 29/19

Date of Filming Exposures 495

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK and AK

Date 17-12-2012

Bibliography