B 286-25 Nānārāgasvarūpasamuccaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 286/25
Title: Nānārāgasvarūpasamuccaya
Dimensions: 17.3 x 10 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/356
Remarks:

Reel No. B 286-25

Inventory No. 45696

Title Nānārāgasvarūpasamuccaya

Subject Saṅgīta

Language Sanskrit

Manuscript Details

Script Devanagari

Material thysaphu

State incomplete

Size 17.3 x 10.0 cm

Folios 12

Lines per Folio 6

Place of Deposit NAK

Accession No. 1/356

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

sukhopaviṣṭa suratādhīśo (!) viśuddharāgaiḥ pariraṃjitāṃgaḥ ||

vilāsinī raṃjita cittavṛttir idṛk pradiṣṭaḥ khalu bhairavākhyaḥ || 1 ||

iti bhairavarāgasvarūpam ||

saroruhasya sphaṭikopakaṃṭhe saroruhai śaṃkara sarvayaṃti ||

tālaprayogaiḥ pratipannagītā gaurītanunāradabhairavasya || 2 ||

iti bhairavīsvarūpam || (exp. 2a:1–5)

End

samāyāte kānte kathamapi ca kālena bahunā

kathābhir deśānāṃ sakhirajanirarha (!) gatavatī ||

tato yāvallīlā kalahakupitāsmin priyatame

sapatnīva prācī digiyam abhavat tāvad aruṇā || 1 || (exp. 12a:3–5)

Microfilm Details

Reel No. B 286/25

Date of Filming 30-05-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-03-2004