B 279-30 Śrutabodha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 279/30
Title: Śrutabodha
Dimensions: 25 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/7590
Remarks:

Reel No. B 279/30

Inventory No. 69120

Title Śrutabodhaṭīkā

Remarks

Author Kālidāsa

Subject Chandḥaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Binding Hole

Folios 9

Lines per Folio 9–16

Foliation figures in the upper left-hand margin of verso under the abbreviation śru.ṭī. and lower right-hand margin of verso under the word śiva.

Date of Copying VS 1947

Place of Deposit NAK

Accession No. 5/7590

Manuscript Features

Excerpts

Beginning of the commentary

śrīgaṇeśāya namaḥ

rājīvalocanam alaṃkaraṇaṃ raghūṇāṃ
rāmaṃ praṇamya saralāṃ śrutabodhaṭīkāṃ
nāro(2)ttamīṃ budhamude karavāṇi gamyāṃ
bālair api śravaṇataḥ sukhabodhanāya 1

ekamātro bhaved dhrasvo dvimā(3)tro dīrgha ucyate
trimātras tu pluto jñeyo vyaṃjanaṃ cārddhamātrakaṃ 2

laghuḥ śuddho gurur vakro hy ubhābhyāṃ plu(4)to bhavet ||
drutas tu biṃdurūpaḥ syād iti sarvatra niścayaḥ || 3 ||

mas trigurus trilaghuś ca nakāro bhādiguruḥ punar ādi(5)laghur yaḥ ||
jo gurumadhyagato ralamadhyas soṃtyaguruḥ kathitoṃtyalaghus taḥ 5 (fol. 1v1–5)

Beginning of the root text

|| śrīgaṇeśāya namaḥ ||

chaṃdasāṃ lakṣaṇaṃ yena śrutamātreṇa budhyate
tam ahaṃ saṃpravakṣyāmi śrutabo|| (5)||dhaṃm (!) avistaraṃ 1

saṃyuktādyaṃ dīrghaṃ sānusvāraṃ visargasaṃyuktaṃ
vijñeyam akṣaraṃ guru pādāṃtasthaṃ (6)vikalpena 2 (fol. 2v4–6)

End of the root text

hrasvavarṇe syāt saptamo yatra bāle tadvad biṃboṣṭhi nyasta ekādaśādyaḥ ||
bāṇair viśrā(6)maḥ statra ced vā turaṃgair nāmnā nirdiṣṭā subhru sā vaiśvadevī || 42 || (fol. 9r5–6)

End of the commentary

he bāle he ṣoḍaśavarṣānaṃtaravayaske tadvat pūrvoktaprarkāravat he biṃboṣṭhi ekādaśādyā (!) (8)varṇo hrasvaḥ evaṃ nyastaḥ nikṣiptaḥ syāc ced yadi tatra bāṇaiḥ pañcabhis turaṃgaiḥ saptabhiḥ viśrāmaḥ syāt | he subhru sā nāmnā (9)vaiśvadevī nirdiṣṭā kathitā suṣṭhu bhruvau yasyāḥ sā tasyās saṃbuddhau bimbavad oṣṭhau yasyā (!) sā | ekādaśādau jāta ekādaśā(10)dyaḥ || ratnākare pañcāśvaiś chinnā vaiśvadevī mauyau || caºº aºº 12 gaºº ma ºº maºº yaºº yaºº yatiḥ 5 | 7 || (fol. 9r7–10)

Colophon of the root text

iti śrīmahākavikālidāsakṛto (!) śrutabodhaḥ saṃpūrṇaḥ || (fol. 9r6)

Colophon of the commentary

iti śrutabodhaṭīkā samāptā || saṃ 1947 || vaiśākha śuºº 11 pustakam idaṃ śrīkṛṣṇajośī ||    || ❁ || (fol. 9r10)

Microfilm Details

Reel No. B 279/30

Date of Filming 21-05-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 29-03-2005