B 279-14 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/14
Title: Śrutabodha
Dimensions: 24.6 x 9.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/7168
Remarks:


Reel No. B 279-14

Inventory No.: 69091

Title Śrutabodha

Author Kālidāsa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.6 x 9.5 cm

Folios 5

Lines per Folio 7–8

Foliation figures in the upper left-hand margin of verso under the word śrutabodha. and lower right-hand margin of verso under the word rāmaḥ.

Date of Copying ŚS 1707

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/7168

Manuscript Features

The flowing stanzs has been written on the recto side of the first folio.

kimu

bhuṃjīmahi vayaṃ bhikṣām āśāvāso vasīmahi ||

śayīmahi mahīpṛṣṭhe kurvīmahi kim īśvaraiḥ ||

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

chaṃdasāṃ lakṣaṇaṃ yena śrutamātreṇa buddhyate ||

tam aha (!) kathayiṣyāmi śrutabo(2)dham avistaraṃ || 1 ||

saṃyuktādyaṃ dīrghaṃ sānusvāraṃ visargasaṃmiśram ||

vijñeyam akṣaraṃ gurupādāṃtasthaṃ vikalpena (3)|| 2 ||

ādimadhyāvasāneṣu bhajasā [[yāṃ]]ti gauravam

yaratā lāghavaṃ yāṃti manau tu gurulāghavam || 3 ||

yasyāḥ pāde (4)prathame dvādaśamātrās tathā tṛtīye pi

aṣṭādaśadvitīye caturthake pañcadaśa sāryyā || 4 || (fol. 1v1–6)

End

catvāro yatra varṇāḥ prathamam alaghavaḥ ṣa(6)ṣṭhakaḥ sa[[pta]]mo pi

dvau tāvat ṣoḍaśādyau mṛgamadamudite ṣoḍaśāṃtyau tathāṃtyau

raṃhbāstambhorukāṃ(7)te munimunimunibhir dṛśyate ce⟪vi⟫d virāmo

bāle vaṃdaiḥ kavīṃdraiḥ sutanu nigaditā sragdharā (5r1)sā prasiddhā || 42 || || (fol. 4v5–5r1)

Colophon

iti śrīkālidāsaviracitāyāṃ (!) śrutabodhaḥ samāptaḥ || || ||

(2)saptābhranagabhūśāke māsa āśvinasaṃjñake ||

lilekha śrutabodhākhyaṃ lakṣmīkāmtasutaḥ (3)sudhīḥ || ||(fol. 5r1–3)

Microfilm Details

Reel No. B 279/14

Date of Filming 21-05-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 22-03-2005

Bibliography