B 278-15 Chandomañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 278/15
Title: Chandomañjarī
Dimensions: 27.1 x 8.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 1/1140
Remarks:


Reel No. B 278-15 Inventory No. 15096

Title Chandomañjarī

Author Gaṃgādāsa

Subject Chandaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

Size 27.1 x 8.5 cm

Folios 24

Lines per Folio 6–8

Foliation figures in the both-hand margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1140

Manuscript Features

There are some verses in the recto side of the first folio which are auspicious to different deity.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśaya ||

devaṃ praṇamya gopālaṃ vaidyagopāladāsajaḥ |

santoṣotanayaś chando gaṃgādāsas tanoty adaḥ ||

(2)santi yadyapi bhūyāṃsaś chandogranthā maṇīṣiṇāṃ (!) |

tathāpi sāram ākṛṣya, lavakārtho mamodyamaḥ ||

i[[ya]]m acyutalīlāḍhyā, sadvṛttājā(3)tiśālinī ||

chandasāṃ mañjarīkāntā, sabhyakaṇṭhe lagiṣyati ||

padyaṃ catuṣpadī tac ca, vṛttaṃ jātir iti dvidhā |

vṛttam akṣarasaṃkhyā(4)taṃ, jātir mātrākṛtā bhavet || (fol. 1v1–4)

End

vyavahāroditaṃ prāyo mayā (4)cchando tra kīrttitaṃ ||

prastārādi punar noktaṃ kevalaṃ kautukaṃ hi yat ||

sargaiḥ ṣoḍaśabhiḥ samujjvalapadair navyārthabhavyāśayair

(5)yyeṇākāri (!) tad acyutasya caritaṃ kāvyaṃ kaviprītidaṃ |

kaṃsāreḥ śatakaṃ dineśaśatakaṃ dvaṃdvañ ca tasyāstv asau,

gaṃgādā(6)sakaveḥ śrutau ku[[tu]]kināṃ sacchandasāṃ mañjarī || || (fol. 24v3–6)

Colophon

iti chaṃdomaṃjaryyāṃ gadyaprabhedo nāma ṣaṣṭhaḥ sarggaḥ || || (fol. 24v6)

Microfilm Details

Reel No. B 278/15

Date of Filming 18-05-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 18-05-2004

Bibliography