B 277-8 Nāṭakalakṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 277/8
Title: Nāṭakalakṣaṇa
Dimensions: 33 x 12.7 cm x 58 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3677
Remarks:


Reel No. B 277-8 Inventory No. 46079

Title Nāṭakalakṣaṇaratnakośa

Author Kavi Sāgaranandī

Subject Nāṭaka

Language Sanskrit

Text Features different aspects of drama

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 12.7 cm

Folios 58

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margin of the verso, marginal title ratnakośaḥ is above the left foliation

Place of Deposit NAK

Accession No. 5/3677

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

❖ tubhyantāre namaḥ || ||

agaṇitaguṇaughasindhur

nāṭakavidyāprakāśitā yena ||

tam ajam anādim anantaṃ

gaurīkāntaṃ namasyāmaḥ ||

kavīnāṃ guṇava(2)tkāvyaṃ kalpaparyantavarttinīm ||

kīrttiṃ svargaphalaprāptihetubhūtāṃ prasūyate || (!)

tad guṇa nirṇayaśāstraṃ pramāṇato nāṭakalakṣaṇaṃ daśarupakam ṛṣi(3)praṇītam anyamunivākyaiḥ samvalitaṃ sodāharaṇaṃ ca vakṣyāmaḥ || tat kāvyaṃ dvidhā vidadhāti sudhiyaḥ || śravyam abhineyañ ca | śravyaṃ muktakakulaka(4)kośasargavandhādi baddham || abhineyaṃ nāṭakam || (fol. 1v1–4)

End

śrīsāgareṇa mukuṭeśvara nandivaṃśa

vyomāṃganaika śaśinānlpadhiyāṃ hitāya ||

sṛṣṭo munipravaca(4)nair iha nāṭakasya

bījādinaikavidhalakṣaṇaratnakośaḥ ||

śrīharṣavikramanarādhipamātṛguptaḥ

gargāsmakuṭṭanakhakuṭṭaka bādarāṇām ||

eṣāṃ (5) matena bharatasya mataṃ vigāhya

dhṛṣṭaṃ mayā samanugacchata ratnakośaṃ || || (fol. 58r3–5)

Colophon

samāptaścāyaṃ nāṭakalakṣaṇaratnakośaḥ kaveḥ śrīsāgara(6)nandinaḥ || || śubham astu || || ❁ || (fol. 58r5–6)

Microfilm Details

Reel No. B 277/8

Date of Filming 17-05-1972

Exposures 57

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 21-06-2005

Bibliography