B 277-7 Bhāratīyanāṭyaśāstra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 277/7
Title: Bhāratīyanāṭyaśāstra
Dimensions: 38.5 x 8 cm x 202 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/305
Remarks:


Reel No. B 277-7 Inventory No. 10377

Title Bhāratīya Nāṭyaśāstra

Subject Nāṭaka

Language Sanskrit

Text Features different aspects of drama

Manuscript Details

Script Newari

Material paper

State complete

Size 39.0 x 8.3 cm

Folios 202

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso,

Scribe Vinoda / Anantasiṃha

Date of Copying NS 867? [ 767 ]

Place of Deposit NAK

Accession No. 1/305

Manuscript Features

index in last 4 folios,

Stamp Candrasamśera, and nepālisamvat 867 sālamā leṣiyāko on exp.207

MS dated śailaṣaṣṭhamunau yuktaṃ gate nepālavatsare | is equal to 767

Excerpts

Beginning

❖ oṃ namo brahmaṇe ||

praṇamya śirasā devau, pitāmahamaheśvarau |

nāṭyaśāstraṃ pravakṣyāmi, brahaṇā yad udāhṛtaṃ ||

samāptaṃ japyaṃ vratinaṃ, svasutaiḥ parivāritaṃ |

anadhyāye kadācit tu bhara(2)taṃ nāṭyakovidaṃ ||

munayaḥ paryupāsyainam ātreyapramukhā purā |

papracchus te mahātmāno, nāṭyavedasamudbhavaṃ ||

yo yaṃ bhagavatā samyag grathito vedasaṃmataḥ |

nāṭyavedaḥ kathaṃ brahman nṛtya(3)ntaḥ kasya vā kṛte || (fol. 1v1–3)

End

evaṃ nāṭya prayoge bahuvidhavihitaṃ karma(5)śāstrapraṇītaṃ |

noktaṃ yat tac ca lokād anukṛtikaraṇāt saṃvibhāvyaṃ tu tajñaiḥ ||

kiṃ cānyat sasya pūrṇā bhavatu vasumatī naṣṭadurbhikṣarogā

śāntiṃ govrāhmaṇebhyo bhavatu nirbhaya[[ma]]tis pātu pṛthvīṃ sa(6)magrā ||

mahāpuṇyaṃ praśastaṃ ca lokānāṃ nayanotsavaṃ |

nāṭyaśāstraṃ samāptedaṃ, bharatasya yaśāvahaṃ || || (!) (fol. 198v4–6)

Colophon

iti bhāratīyanāṭyaśāstratattvanidhānonāmādhyāyaḥ paṃcatriṃśad iti || || 867 (7)śailaṣaṣṭhamunau yuktaṃ gate nepālavatsare |

vinodānantasiṃhābhyāṃ, likhitā bhāratīmudā || ||

bhīmasyāpi bhavet bhaṅgaḥ muner api matibhrama |

yathā dṛṣṭaṃ tathā likhitaṃ lekhiko nāsti doṣakaḥ ||(!) (fol. 198v6–7)

Microfilm Details

Reel No. B 277/7

Date of Filming 17-05-1972

Exposures 207

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed foll. 78, 80,123, 153,

Catalogued by JU/MS

Date 21-06-2005

Bibliography