B 277-6 Bhāratīyanāṭyaśāstra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 277/6
Title: Bhāratīyanāṭyaśāstra
Dimensions: 46 x 10 cm x 143 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/173
Remarks:


Reel No. B 277-6 Inventory No. 10383

Title Bhāratīya nāṭyaśāstra

Subject Nāṭaka

Language Sanskrit

Text Features different aspects of drama

Manuscript Details

Script Newari

Material paper

State incomplete

Size 46.5 x 10.5 cm

Folios 143

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/173

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

oṃ namo brahmaṇe ||

praṇamya śirasā devau, pitāmahamaheśvarau |

nāṭyaśāstraṃ pravakṣyāmi, brahaṇā yad udāhṛtaṃ ||

samāpta japyaṃ vratinaṃ, svasutaiḥ parivāritaṃ |

anadhyāye kadācit tu bharataṃ nāṭyakovidaṃ ||

munayaḥ (2) paryupāsyainam ātreyapramukhā purā |

papracchate mahātmāno, nāṭyavedasamudbhavaṃ ||

yo yaṃ bhagavatā samyag grathito vedasaṃmataḥ |

nāṭyavedaḥ kathaṃ brahman nutpannaḥ kasya vā kṛte || (fol. 1v1–2)

«Sub: colophon:»

|| iti bhāratīye tālanidhānā nāma triṃśaḥ || || (fol. 135v5)

End

navamaṃ vipula tuṃgā bhuvi sājñayā yathā ||

jalaharaṇāvasamuddipāpagalidadā(7)ṇasamaśravaṇa kṣuvi dā hanthī || (!)

sarajasugatita kapāti || ⟪ādau khalu guru nigyanidhanam api geṣe lughubhiḥ(!) |

vṛtta kapibhi cepi nigadi ⟫ (fol. 141v6–7)

Microfilm Details

Reel No. B 277/6

Date of Filming 17-05-1972

Exposures 144

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-06-2005

Bibliography