B 277-4 Hāsyārṇavaprahasana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 277/4
Title: Hāsyārṇavaprahasana
Dimensions: 27.2 x 8.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1430
Remarks:

Reel No. B 277/4

Title Hāsyārṇavaprahasana

Author Jagadīśvara

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.2 x 8.5 cm

Folios 19

Lines per Folio 6–8

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1430

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

svedasyanditasāndracandanacayaṃ dorvallibaṃdhaśramād
ūrddhaś cārddhaparisthalat(!)smarakathaṃ saṃdaṣṭadantacchadaṃ ||
śītkārāṃcitalocanaṃ sapulakaṃ bhrāntabhru nṛtyatkaraṃ
pārvvatyā surataṃ mude rasavatām āstāṃ mṛḍānīpateḥ || ||

apica || ||

svarbhānuḥ suravartmanānusarati grāsābhilāṣād asāv
indor indumukhi graseta kim uta bhrāntyā bhavatyā mukhaṃ ||
itthaṃ nātha girā nabhorpitadṛśo vaktre bhavānyā bhṛśaṃ,
māninyāḥ kṛtacumbanas trinayana stād iṣṭasiddhyai satāṃ || || (fol.1v1–3)

End

|| viśvaº || || bho mahānindakācāryya kim idānīṃ bhavatām apekṣito sti

|| || mahāº || || saharṣaṃ ||

labdheyaṃ yuvatī jagajjanadṛśām ānandabhūmir bhṛśaṃ
dhūrtānāṃ viṣayaṃ prapaṃcarabhasāt prāptāś ca hṛtprītayaḥ ||
saṃpraty udbhaṭasaṃvarārisamaraṃ nānānakhāstrāṃkitaṃ
gatvā keligṛhaṃ vidhātum adhikaṃ vācchāvarī varddhate || || (!)

iti niṣkrāntāḥ sarvve || || (fol.19r1–3)

Colophon

iti hāsyārṇnavanāma prahasanaṃ samāptaṃ || || śubhaṃ bhava || || (fol.19r3)

Microfilm Details

Reel No. B 277/4

Date of Filming 17-05-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks fol. 8 filmed twice

Catalogued by JU/MS

Date 20-06-1972