B 277-3 Hāsyārṇavaprahasana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 277/3
Title: Hāsyārṇavaprahasana
Dimensions: 32 x 9 cm x 27 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3905
Remarks:

Reel No. B 277/3

Title Hāsyārṇavaprahasana

Author Jagadīśvara

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 9.0 cm

Folios 27

Lines per Folio 6

Foliation figures in upper left-hand and lower right-hand margin of the verso

Scribe Kāśinātha Śarmā

Date of Copying ŚS 1727 VS 1862 (~ 1805 AD)

Place of Deposit NAK

Accession No. 5/3905

Manuscript Features

Stamp: Nepal National Library,

atha hāsyārṇavanāṭakaṃ likhyate. exp.1

Excerpts

Beginning

oṃ namo gaṇeśāya || ||

svedasyanditasāndra[[candana]]cayaṃ dorvallibaṃdhaśramād,
ūrddhaśvāsapariskhalatsmarakathaṃ sandaṣṭadantacchadaṃ |
śītkārāṃcitalocanaṃ sapulakaṃ bhrāntabhru nṛtyatkaraṃ
pārvvatyā surataṃ mude rasavatām āstāṃ mṛḍānīpateḥ ||

api(3)ca ||

svarbhānuḥ suravartmanānusarati grāsābhilāṣād asāv,
indor indumukhi graseta kim uta bhrāntyā bhavatyā mukhaṃ |
itthaṃ nāthagirā nabhoʼrpitadṛśo vaktre bhavānyā bhṛśaṃ
māninyāḥ kṛtacumbanas trinayana(!) stād iṣṭasiddhyai satāṃ || (fol.1v1–5)

End

mahā saharṣaṃ |

prabhavati manasi viveko
viduṣām api śāstrasaṃbhavas tāvat |
nipataṃti dṛṣṭivi(5)śikhā
yāvatendīvarākṣīṇāṃ ||

labdho(!) yaṃ yuvatī jagajjanadṛśām ānandabhūmir bhṛśaṃ
dhūrttāṇāṃ visaraṃ(!) pravarṇya rabhasāṃ prāptāś ca hṛtprītayaḥ ||
saṃpraty udbhaṭasaṃvarārisamaraṃ nānānakhāstrāṃgitā(!)
gatvā keligṛhaṃ vidhātum adhikaṃ vāṃchāvarīṃ varttate || ❁ ||

iti sarve niṣkrāṃtāḥ || ❁ ||(fol. 27r4–6)

Colophon

iti śrījagadīśvarakṛtaṃ hāsyārṇavaṃ nāma prahasanaṃ samāptaṃ || ❁ || ○ || ❁ || svākṣaram idaṃ śrīkāśīnātha(2)śarmmaṇa vāgaśītikhyāti ||

śakābdā 1727 samvat 1862 māghī śuklā varadācaturthī || oṃ namo annapūrṇāyai oṃ namo viśveśvarāya (3) || samāptaś cāyaṃ graṃthaḥ || ❁ || ○ || [[śrīkṛṣṇājośī rāmanagara heramba ]]<ref>addition in a later hand.</ref> (fol. 27v1–3) <references/>

Microfilm Details

Reel No. B 277/3

Date of Filming 17-05-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-06-2005