B 277-2 Hāsyārṇavaprahasana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 277/2
Title: Hāsyārṇavaprahasana
Dimensions: 27 x 10 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/2891
Remarks:

Reel No. B 277/2

Title Hāsyārṇavaprahasana

Subject Nāṭaka

Language Prakrit, Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 27.0 x 10.0 cm

Folios 11

Lines per Folio 10–11

Foliation figures in the lower right-hand margin of the verso, beneath the word: śivaḥ

Scribe Tārānidhi

Date of Copying ŚS 1764 (?)

Place of Deposit NAK

Accession No. 4/2891

Manuscript Features

tārānidhiputrasya exp.1

hāsyārṇavaprahasananāṭakam exp 2

Excerpts

Beginning

śrīgaṇēśāya namaḥ

svedasyaṃditasāṃdraṃ(!)caṃdanacayaṃ dorvallibaṃdhaśramād
ūrdhvaśvāsapariskhalatsmarakathaṃ saṃdaṣṭadaṃtacchadaṃ
śītkārāṃcitalocanaṃ sapulakaṃ bhrāṃtad(!)bhru nṛtyatkaraṃ
pārvatyā surataṃ mude rasavatāṃ-m āstāṃ mṛḍānīpateḥ 1

api ca

svarbhānuḥ suravartmanānusarati grāsābhilāṣād asāv
iṃdor iṃdramukhi (!) graseta kim uta bhrāṃtyā bhavatyā mukhaṃ
itthaṃ nāthagirā nabhorpitadṛśo vaktre bhavānyā bhṛśaṃ
māninyāḥ kṛtacuṃbanas trinayana(!) stād iṣṭasiddhyai nṛṇāṃ 2 (fol.1v1–3)

End

mahāº bhavatv iti mṛgāṃkalekhāṃ haste dhṛtvā saharṣaṃ tayā saha nṛtyati

viśvaºº bho mahāniṃdakācārya kim idāniṃ bhavatām apekṣito sti

mahā ºº saharṣaṃ

labdheyaṃ jagatī jagajjanadṛśām ānaṃdabhūmir bhṛśaṃ
dhūrtānāṃ viṣayam prapaṃcarabhasā prāptāś ca hṛtprītayaḥ
saṃpraty udbhaṭasaṃvarārisamaraṃ nānānakhāstrāṃkitaṃ
gatvā keligṛhaṃ vidhātum adhikaṃ vāṃchāvalī varddhate

iti niṣkrāntāḥ sarve (fol.11r3–5)

Colophon

iti hāsyārṇavanāma prahasananāṭakaṃ samāptaṃ

kalāghanamite śāke phālgune budhavāsare saptamyām alikhat tārānidhir hāsyārṇa(7)vaṃ drutaṃ śuklapakṣe iti śeṣaḥ śubham astu (fol.11r6–7)

Microfilm Details

Reel No. B 277/2

Date of Filming 17-05-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-06-2005