B 277-1 Hāsyārṇavaprahasana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 277/1
Title: Hāsyārṇavaprahasana
Dimensions: 27.8 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/871
Remarks:

Reel No. B 277/1

Title Hāsyārṇavaprahasana

Author Jagadīśvara

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.8 x 12.0 cm

Folios 19

Lines per Folio 6–8

Foliation figures in the lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/1430

Manuscript Features

Excerpts

Beginning

❖ oṃ nama(!) śrīgaṇeśāya namaḥ || ||

svedasyanditasāndracandanacayaṃ dorvvallibaṃdhaśramād,
ūrddhasvāsapariskhalatsmarakathaṃ saṃdaṣṭadaṃtacchadaṃ ||
śītkārāṃcitalocanaṃ sapulakaṃ bhrāntaṃ(!)bhru nṛtyatkaraṃ,
pārvvatyā surataṃ mude rasavatām āstāṃ mṛḍānīpateḥ ||

api ca ||

svarbhānuḥ suravartmanānusarati grāsābhilāṣād asāv ,
indor indumukhi graseta kim uta bhrāntyā bhavatyā mukhaṃ ||
itthaṃ nāthagirā nabhorpitadṛśo vaktre bhavānyā bhṛśaṃ,
māninyāḥ kṛtacumbanas trinayaḥ stād iṣṭasiddhyai satāṃ || (fol.1v1–5)

End

|| viśvaº || bho mahānindakācāryya kim idānīṃ bhavatām apekṣitam asti ||

mahāº || saharṣaṃ ||

labdheyaṃ yuvatī jagajjana[dṛ]śām ānandabhūmi(!) bhṛśaṃ,
dhūrttānāṃ viṣayaṃ prapaṃcya rabhasāt prāptāś ca hṛtprītayaḥ ||
saṃpraty udbhaṭa sacarāri(!)samaraṃ nānānakhāstrāṃkitaṃ,
gatvā keligṛhaṃ vidhātum adhikaṃ vāchāvarī varddhate || ||

iti niṣkrāntās sarvve || || (fol.20v2–5)

Colophon

iti hāsyārṇṇavanāma prahasanaṃ samāptam || || śubhaṃ astu || || (fol. 20v5–6)

Microfilm Details

Reel No. B 277/1

Date of Filming 17-05-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-06-2005