B 277-15 Nāṭyavedārthasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 277/15
Title: Nāṭyavedārthasaṅgraha
Dimensions: 28.5 x 8 cm x 145 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1074
Remarks:


Reel No. B 277-15 Inventory No. 20887

Title Nāṭyavedārthasaṃgraha

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 24.5 x 16.6 cm

Folios 60

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1055

Manuscript Features

Foll. 2, 4, 7, 8, 10-24, 28-31, 3-37, 54-60, 69-77, 86-113, 116-1121,129 and 137-142 are missing.

Excerpts

Beginning

- ta(ye) ||

viśvaṃ sthāvarajaṃgamātmaka midaṃ yasyāṃgikaṃ vāṅmayaṃ,

sarvvaṃ vācikam indusūryyabhagaṇā dyāhā (2)/// ḥ |

vīkṣāmātrakṛtākhilatribhuvano yaḥ kevalaṃ sātviko,

rudrastrīkṛtasavyabhāgasubhago bhūyāt sa vaḥ (3) ///

bhyarthitaḥ saha suraiḥ suraiḥ

suranāyakena vedebhya eva yamasṛjyata nāṭyavedaṃ |

dhātā dadau tamṛṣaye (!) bharatāya (4) sopi

lebhe viśeṣam atha taṇḍagirīndrajābhyāṃ ||

tat tāṇḍavākhy atha lāsyam iti prasiddhaṃ,

sarvvaṃ nyadhān nijasuteṣu tathā(5)psarapsu | (fol. 1v1–5)

End

maṇṭhakapra(6)timaṇṭhābhyāṃ tāle nānyena vā saha |

gītvā dhruvaṃ gamanyūnaṃ gīyamāne tataḥ paraiḥ |

dhruvākhyakhaṇḍe nṛtyantī kiñcit ki(7)ñcit samācaret |

tataś copasame gītavādhyayor vividhāḥ punaḥ |

sthāyī vidhāya tadanu muhu dhruvapadaṃ vrajet |

cameka /// (fol. 145v5–7)

Colophon

iti peraṇḍipaddhatiḥ || (fol. 145r1)

Microfilm Details

Reel No. B 277/15

Date of Filming 17-05-1972

Exposures 62

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed foll. 26 and 143

Catalogued by JU/MS

Date 22-06-2005

Bibliography