B 277-13 Hastamuktāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 277/13
Title: Hastamuktāvalī
Dimensions: 45 x 8.3 cm x 33 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/173
Remarks:


Reel No. B 277-13 Inventory No. 23612

Title Hastamuktāvalī

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 45.0 x 8.3 cm

Folios 33

Lines per Folio 7–9

Foliation figures on upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/173/2

Manuscript Features

Stamp Candrasamśera,

Excerpts

Beginning

❖ oṃ namaḥ śivāyaḥ (!) || śrīnṛtyanāthāyaḥ (!) || ||

atha nāṭabharatagraṇṭha (!) likṣate (!) || ||

praṇamya devadeveśa, (!) praṇamya praṇamya jagadhārana (!)

praṇamya bhūtanāthaṃ ca, praṇamya sa carācaraṃ ||

|| śrīdevya uvāca || (!)

kailāsaśikhare ramye praṇamya pṛ+++++

(2)mṛdaṃgākṣala (!) utpannaṃ, pravaṣyāmi (!) yathākramaṃ || ||

śrī īśvar (!) uvāca ||

śṛnu devī (!) pravakṣyāmi, utpannahetulakṣaṇa | (!)

devatademahaṃvakṣa, (!) vyāptamānaṃ jathākramaṃ || (!) (fol. 1v1–2)

End

|| atha aṃkuśo yathā ||

aṃkuśe cāstrabhede ca vatīro (!) ca tathā mataḥ ||

āmrāsyākarṣa daṇḍe ca, daṃśe (1) cālatu jaṃgame ||(!)

tathā sāmānya cakre ca, snehagraṃthau vanekara |

aṃkuśo nāma hastoyaṃ, eteṣu kathito mayā || || (!)

aṃkuśa || agrādvo (!) karṣaṇepaścāt, aṃkuśe kathitaḥ karaḥ |

upaviṣṭādadhaś caiva, yad āha (2)stoṃkuśobhavat || ||

astrādyākarṣaṇa || astrādyākarṣadaṇḍe ca, tadā kavi sthitiḥ || || (fol. 33r9–33v2)

Colophon

iti śrīnāṭa (!) bharatagraṃṭhe sadāśivamate hastamuktāvalyāṃ caturthodhyāyaḥ || ❁ || (fol. 33v2)

Microfilm Details

Reel No. B 277/13

Date of Filming 17-05-1972

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 9,

Catalogued by JU/MS

Date 21-06-2005

Bibliography