B 277-11 Bhāratīyanāṭyaśāstra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 277/11
Title: Bhāratīyanāṭyaśāstra
Dimensions: 34 x 8 cm x 76 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/998
Remarks:


Reel No. B 277-11 Inventory No. 10379

Title Bhāratīyanāṭyaśāstra

Remarks with comments

Subject Nāṭaka

Language Sanskrit

Text Features different aspects of drama

Manuscript Details

Script Newari

Material paper

State incomplete

Size 34.0 x 8.0 cm

Folios 76

Lines per Folio 6

Foliation figures in midle right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/998

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

❖ oṃ namo brahmaṇe ||

praṇamya śirasā devau, pitāmahamaheśvarau |

nāṭyaśāstraṃ pravakṣyāmi, brahaṇā yad udāhṛtaṃ ||

kavir v-vadati

ahaṃ nāṭya śāstraṃ brahmaṇā udāhṛ(2)taṃ yat, tad vakṣyāmi, kiṃ kṛtvā, pitāmahamaheśvarau, devau, śirasā (3)praṇamya, pitāmahaś ca maheśvaraś ca

pitāmahamaheśvarau, devau dibyata iti devau, śirasā mastakena praṇamya natvā || 1 || (fol. 1v1–3)

«Sub colophon:»

iti bhāratīya nāṭyaśāstre, raṃgadevatā pūjanaṃ (3) nāma tṛtīyodhyāyaḥ || 3 || ||

(fol. 68r2–3)

End

tatkaraṇaṃ budhaiḥ paṇḍitaiḥ svastikarecitaṃ jñeyaṃ, yatra, karaṇe svastiko (3) hastako recakena, āviddhau militau paścāt viśliṣṭau viśleṣasahitau, atha ca kaṭilamvitau kaṭyāḥ uparisaṃsthāpitau bhavataḥ (4) tat svastikarecitaṃ || 60 || ||

svastikau tu karaukṛtvā, prāṅmukhorddhatalau samau |

tathā ca maṇḍalasthānaṃ maṇḍala svastikaṃ tu tat ||

hastadvayaṃ mili(5)taṃ kṛtvā prāṅmukhaṃ, urddhatalaṃ kṛtvā maṇḍalasthānakaṃ kṛtvā tiṣṭhet, evaṃ maṇḍala svastikaṃ bhavati || 61 || || (fol. 76v2–5)

Microfilm Details

Reel No. B 277/11

Date of Filming 17-05-1972

Exposures 77

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 21-06-2005

Bibliography