B 276-9 Rūpamañjarīpariṇayanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 276/9
Title: Rūpamañjarīpariṇayanāṭaka
Dimensions: 17.6 x 9.5 cm x 30 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/48
Remarks:


Reel No. B 276-9 Inventory No. 57905

Title Rupamaṃjarīpariṇayanāṭakam

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material Thyāsaphu

State Incomplete and undamaged.

Size 17. 6 x 9. 5 cm

Folios 30

Lines per Folio 10

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-48

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nāṭyeśvarāya ||

tatmaulisthita,candrakānti,rucirā laṃkāram ūrddhaṃ makhaṃ,

kāmodbhinnanavābhilāṣavadana,prasvīnagaṇḍasthalaṃ, |

āyāntyāḥ purato calendraduhitur dṛṣṭvā samādhiṃ jahat,

premollāsitamānasaḥ paśupatiḥ kuryyāc chivaṃ, vaḥ sadā ||

api ca ||

tadvat premamayānukalpita iti pramlānagātrā satī,

nityaṃ rorudayā girīndratanayā śāndraṃ hite śūlini, |

yaṃ prāpya⟪ya⟫ti(!) suduṣkareṇa tapasā nāthaṃ vaśaṃkṛtya vaḥ

soyaṃ svīkṛtamīnaketanadahaḥ pātv arddanārīśvaraḥ ||

(x. 2a:1-7)

End

caṃdra upaviśati || rājā || putra(!)dehi me pariraṃbhanaṃ(!) || kumā || tāta yathā diśasi padmā || jāde, dehi me pariraṃbhaṇaṃ || ubhe || (āṃva evaṃ java) ||

ity āliṃgati || rājā || putra kathaya vṛttānta(!)|| caṃdra || (māritāya madhyascākhyā, ḍākinī duṣṭe cāriṇī | vijye gaṃsāgaraṃ tīrṇṇaṃ, saṃ///)

(x. 1: 6-10 )

Microfilm Details

Reel No. B 276/9

Date of Filming 16-05-072

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 25-02-2004

Bibliography