B 276-6 Mālatīmādhava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 276/6
Title: Mālatīmādhava
Dimensions: 31.5 x 12.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: SAM 1835
Acc No.: NAK 1/325
Remarks:


Reel No. B 276-6

Inventory No.: 34217

Reel No.: B 276/6

Title Mālatīmādhava

Author Jagaddhara

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 31.5 x 12.5 cm

Folios 26

Lines per Folio 12

Foliation figures in the upper left-hand margin on the verso above the abbreviaton māla. ṭī. and only word rāma. on the lower right-hand margin of the verso

Date of Copying SAM 1840

Owner / Deliverer

Place of Deposit NAK

Accession No. 1/325

Manuscript Features

Excerpts

Beginning

|| śrī || adhunā mālatīrūpadhariṇā makaṃdena kathaṃ nadanavipralaṃbho madayaṃtikāharaṇaṃ kṛtaṃ bhaved iti pravaṃdhābhibhidhānayati yuktaiva tatra mayetyādinā prathamāṃkasūcitabuddhara(2)kṣitāpradeśaḥ | buddharakṣitāvākye | amma he suśliṣṭamālatī nepathayalakṣmī vipralanaṃdanakṛtakaragraho ʼmātyabhūrivasumaṃdire bhagavatīvacanasaṃvidhānena kṣemeṇa gopāyito (3) makaraṃdaḥ | (fol. 6r1–3)

End

asūtayaṃ ratnadharotiramyo

ʼtibhaavyarūpā damayaṃti kāpi |

jagaddharṃ tatkṛtaṭippaṇeṃ kaḥ

samāptim āpad daśamo navadyaḥ || || (fol. 26v5)

Colophon

iti śrīmanmahāmahopādhyāyadharmādhikaraṇika(6)śrījagaddharakṛtamālatīmādhavatīkāyāṃ daśamo ṃkaḥ samāptim agamat || || ||

bhūtatrivasv iṃdu mite suvatsare

īṣasya māsasya viśaddaledaṃ ||

vanhes tithau cāṃdramasenhi pūrṇatāṃ

śrīmāla(7)tīmādhavaṭippaṇaṃ yayau || ||

śubham astu || || śaṃvat 1840 || || || || (fol. 26v5–7)

Microfilm Details

Reel No.:B 276/6

Date of Filming 14-05-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-09-2005

Bibliography