B 276-3 Mālatīmādhava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 276/3
Title: Mālatīmādhava
Dimensions: 25.3 x 8.1 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/939
Remarks:


Reel No. B 276-3 Inventory No. 34214

Reel No.: B 276/3

Title Mālatīmādhavanāṭaka

Author Jitāmitra Malla

Subject Nāṭaka

Language Maithili, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 25.3 x 8.1 cm

Folios 8

Lines per Folio 7

Foliation figures in right-hand margin on the verso

Place of Copying Bhaktapur

King Jitāmitra Malla

Place of Deposit NAK

Accession No. 4/939

Manuscript Features

Excerpts

Beginning

❖ śrī 3 nāṭeśva(rāya) namaḥ ||

nāndi ||

kāmoda || co ||

śaśiśeṣara tohe śaśīsama mukha tuva,

sobhiḍā śaśi hi lalā(1r1)ṭe,

vasaha kutrā..phalakhahi sakara,

vibhuti lagāvala gāṭe ||

jahnika dithihi sava sava dasunaya bhala,

se(2)hi bhūkhana śiva tore,

dhathulaphula hilapa śiraśirākhaya śiva,

caraṇa kuśeśaya jore ||

triśūra hi japamāra(3) pulana karaśadhara,

ekaka | abhaya īsāna,

trinayana trijatā triloka kaela tohe,

deyathu isara varadāne (4) ||

jagataprakāśa nṛpa candraśeṣarasiṃha,

sukṛtati pāvava tohi,

prathamaka jananī sumari rahava hame,

śaranāga(5)ta tu amohi || ||

sutra praveśa ||

dhanāśrī || ru ||

daśamukhi sundari dasana birāje,

kharaga caramakale damalu susā(6)je ||

japamāra gaḍācakra kalasahi pura,

vāna parasu sala ghaṃṭā paripura ||

pātra khatvāṃga bindu abhaya valadā(7)ne,

mundamāla gala palasu kandara kāne ||

niravaranidhani tribhuvanasāra,

jagatacanda duhu karaha nihāre || || (v1)

rājavarṇṇanā ||

kauśika || co ||

raghukura ugaralucira dineśa,

se dekhi savamati nāsaya kaleśa ||

śilijaya ji(2)tāmitra aśinikumāla,

moṭimāni kahila karaya sihāla ||

laṃgavilaṃga dhara maṭuka birāja,

ratana khacita a(3)cha narapati sāja ||

jagatacaṃdra nṛpa bhanathi sugīta,

āpade upakāla karavathu hita || ||

deśavarṇṇanā ||(4)

nāṭa || pa, co ||

bhagatanagari budhajana hi bahuta,

cārivaranaṇarata thuhu suputa ||

purava nitājata ati abhirāma,

pu(5)rukha rasika juva sava bhela kāma ||

veda maṃgara caṇdi padhaya purāna,

bahu vidhajana guna bujhaya nidhāna ||

maṇḍapa devā(6)raya kupa taḍāga,

vāpi hi vātikā kayalera rāga ||

jagataprakāśa bhana tohe devi mātā,

candraśeṣara lagadeyava(7)thu mātā || ||

sutra, natī, nissāra ||

gauri || co ||

śrījayajitāmitra mallako,

upanayana hotuhaya ava,

nāco(2r1) mālatimādho,

nātakojāni || dhru ||

iti prathamaṃṅka samāpta || athadutiyāṅka || (4r3)

iti dutiyāṅka samāpta || || athatṛtiyāṅka || (6r7)

End

sānti ||(8v1)

paṃcama || co ||

athira karevala jānu he,

kamalapātaka jala ture || dhru ||

bhavana kanaka jana rajata ādi jata,

thi(2)ra nahi raha sava jāne,

sutamita savadhana sukha dukha salila,

athira jānara mane ||

śilijala sarira isare(3) savakā,

mana nṛpa ava avadāse,

manahi pāvaya pune adhalama apajasa,

mana vasa pāvaya tapase ||

jagatapra(4)kāsa āsaka eta tohara,

candraśeṣārasiṃha bhāyi,

jagatajanani padahe thahi rākhaha,

duhujana kahuhu kā(5)yaḥ || ||

Colophon

iti mādhavamālati, nāmanātaka, tṛtiyaṃṅka samāptaḥ || || || || (8v6)

❖ || śrī || || śrī || śrī || nṛ || ṭe || nā || te || śva || ra || yā || ca || la || na || sa || co || ṅa: ||

Microfilm Details

Reel No. B 276/3

Date of Filming 14-05-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 09-04-2004

Bibliography