B 276-2 Mālatīmādhava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 276/2
Title: Mālatīmādhava
Dimensions: 23.2 x 9.2 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/1340
Remarks:


Reel No. B 276-2

Inventory No.: 34210

Reel No.: B 276/2

Title Mālatīmādhava

Author Bhavabhūti

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.2 x 9.2 cm

Folios 28

Lines per Folio 9

Foliation figures in the upper left-hand margin on the verso under the abbrevition and lower right-hand margin on the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1340

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

sānaṃdaṃ nandihastāhatamurajaravāhūtakaumāravarhi-

trāsān nāsāgrarandhraṃ viśati phaṇipatau bho(2)gasṃkocabhāji.

gaṇḍoḍḍīnālimālāmukharitakakubhas tāṃḍave śūlapāṇer

vaināyakyaś cirāṃ vo vadanavidhutayaḥ pā(3)ntu cītkāravatyaḥ | || 1 ||

api ca ||

cūḍāpīḍakapālasaṅkulagalan mandākinīvārayo

vidyutprāyalalāṭalocanapuṭajyo(4)tirvvimiśratviṣaḥ

pāntu tvāṃ akaṭhoraketakaśikḥāsaṃdigdhamugdhendavo

bhūteśasya bhujaṃgavallivalayasraṅnaddhaju(5)ṭā jaṭāḥ || 2 || (fol. 1v1–5)

End

māla.

pasīda ṇāha sāhasia dāruno kakhu (28v1) aaṃ hadaso paritāasu maṃ padiṇi attī adu imādo aṇatthasaṃsaādo.

kapā.

bhagavan na pramatto bhūtvā durā(2)tmānaṃ vyāpādaya.

mādhavādyoraghaṇṭau mālatīkapālakuṇḍale prati.

ayi bhīru. dhairyyaṃ nidhehi hṛdaye hata e(3)ṣa pāpaḥ

kiṃ vā kadācid api kenacid anvabhāviḥ. (!)

sāraṃgasaṃgaravidhāvibhakuṃbhakūṭa-

kūṭṭākapāṇikuliśasya ha(4)reḥ pramādaḥ.

nepathye kalakalaḥ. sarve ārṇayaṃti (!) †punaiupa† (fol. 28r9–28v4)

«Sub-colophon:»

caturtho ṅkaḥ || || (fol. 23v4)

Microfilm Details

Reel No.:B 276/2

Date of Filming 14-05-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-09-2005

Bibliography