B 276-22 Tripurāsuravadhopākhyānanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 276/22
Title: Tripurāsuravadhopākhyānanāṭaka
Dimensions: 22.8 x 12.5 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 3/116
Remarks: 25 folios?


Reel No. B 276-22

Inventory No.: 79005

Title Tripurāsuravadhopākhyānanāṭaka

Author Raṇajit Malla

Subject Nāṭaka

Language Sanskrit, Maithili, Newari

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 22.8 x 12.5 cm

Folios 6

Lines per Folio 9

Foliation figures in right-hand margin on the verso

Place of Copying Bhaktapur

King Raṇajit Malla

Place of Deposit NAK

Accession No. 3/116

Manuscript Features

Excerpts

Beginning

❖ śrīnṛtyanāthāya namaḥ ||

ādau nāndiślokaḥ ||

sānandaṃ nṛtyanātho navarasakalitaścandra(1r1)khaṇḍāvataṃso,

bhaktānākalpaśākhī suravaranamito vyā(!)ghracarmmottarīyaḥ |

smerāsyaḥ kunda(2) śubhrastuhina śi(!)risutāṃ vāmabhāgedadhāno, vahnīndrarkkastrinetraḥ phaṇīpativalayaḥ pātu(3)vaḥ śūlapāṇiḥ || ||

tato nāndigītaṃ || ||

rājavijaya || co, e, tutā ||

śaśadharaśe(4)khara gauri aradhaṃga,

suraśariśirapara dahala anaṃga ||

bhūtilepitatanu kara mṛgavā(5)la,

tasu pahiraṇa bhala bāghaka chāla ||

kundaviśada rucilocana tīna,

apuruvamurati o(6)hepara vāna ||

dharaṇivāsava jayaraṇajita bhāna

tribhuvaṇa savahu karathu kalyāna ||

me pu 1 (7) || || ||

sutra praveśa || ||

surasari mā || kāhnarā || ja ||

naṭanasadana haradela paraveśa,(8)

tīni nayana ravi anala niśeṣa ||

śirapara surasari gauri aradhaṃga,

cāṃdaśilaka śohe(9) bhuṣaṇa bhujaṃga ||

bhana jayaraṇajita guṇaka nidhāna,

tasu pada suramuni karaya dheyāna || || (1v1)

puṣpāñjaliślokaḥ ||

ādāya kṛttimavanādbhava saṃbhavāni,

puṣpāṇi bhavya racitāni mahe(2)śamaulau |

kṣiptomudā tuhina bhūdhara rājapuḍyā puṣpāñjalirddiśatu maṃgalamādarāddhaḥ || ||(3)

gāchena pine uṃ ||

me pu 2 || ||

sūtra ayi khañjanalocana itastāvadāgamyatāṃ || || ||

naṭī (4) dathuṃ tīpaṃ duṃ || ||

naṭī,ajjautta paṇavāmi || ||

naṭī, ajjautta koṇioo āṇave(5) du ||

sutra,āryya śrīmadraghukula kulāvjaprakāśanaikamārttaṇḍa pravala taradordaṇḍā kṛṣṇako(6)daṇḍo chalaccaṇḍa khaṇḍitā rāti maṇḍalī muṇḍakaṇḍita dharaṇitalodbhuta viśadāṃ śuca(7)layabhūpāla maulimālā maṃjumaṃjarī rajaḥpuṃja, raṃjita caraṇāraviṃda, cintanānaṃda(8) tundila nepāleśvara māhārājādhirāja śrīśrījayaraṇajinmalladevena śrī 3 sve(9)ṣṭadevatā prītikāmanayā, tripurāsuravadhopākhyānanāmanāṭāka bhine tuma hamā(2r1)jñaptosmi ||

naṭī,ajjautta so mahīśaro mayeṇāvagado ||

sūtra,priye tvayā najñāyate(2) cettasya varṇṇaṇā kriyate śrūyatāṃ ||

naṭīajjautta āṇavedu || ||

sūtrokti rāja(3)varṇṇānā || ||

jayaśrīsūryya mā || jayataśīgolā || sāraṃga || vidhirūpaka ||

jayara(4)ṇajita rāmasana tejavanta,

piye, niramala ravikulasaṃbhao he, dedipyamāna,

dāna(5) karṇṇa yuddha vīra rūpa madana jāna,

śāstra dharmma nīticatura, saṃgite anupama,

ripu nā(6)śa hoho raṇasanamukha, raha bhīma sarupa,

devi padapaṃkajamadhukara rūpa,

lohe āhe(7) kāśināthadi(!)javara bhāne he ||

naṭyukti deśavarṇṇanā ||

rādhākṛ mā || sāraṃga || (2v1) e ||

he priya sunu āhe nagara bakhāne,

amara, he ehe 3 lāhe 3 lāhe,

pura joranatakara samāna(2)parāṇe, je

āre, bhakatapuranāme, baḍa abhirāme,

devi kayala niya dhāme je ||

āre bhai(3)rava he, lohe 3

navadurggā otaya vilāse birāja, je,

āre katahu purāṇa katahu ī(4)śāna,

dvija kāśinātha bakhāne, je ||

iti prathamo'ṅkaḥ || 1 ||(6v2) || ||

atha dvitīya divase || ||

End

naṭanasadana hame kayala(6v5) praveśa,

karica savahuca apuruva veśa ||

tīribhuvaṇa nahi hamasana vīra

bhana jayaraṇa(6)jita nṛpati sudhīra ||

me pu 1 ||

kalkhiṃ || || ||

cova || tribhaṃgī tāra ||

jhyā jhyā duṃ duṃ jhyā 3 dhā dhā(v7) te dhā te dhā te ||

jati || sacīpriya tāla |

haścaśca ||

tā kha tā jhe tuṃ jhe  duṃ duna katā jhe jigi ji(8)gi tā cha chatā, jiṃ dhā jiṅaṃ dhā ||

haścaśca || likāya ||

kau || e ||

dhā jiṅa nā dhā  ji ga chata diṅa…….

Microfilm Details

Reel No. B 276/22

Date of Filming 17-05-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 12-04-2004

Bibliography