B 276-14 Śrīkhaṇḍacaritranāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 276/14
Title: Śrīkhaṇḍacaritranāṭaka
Dimensions: 26 x 8.2 cm x 99 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1551
Remarks:

Reel No. B 276-14

Inventory No. 119471

Title Śrīkhaṇḍacaritanāṭaka

Remarks Mayūradhvajopākhyānanāṭaka

Attributed to Daṇḍakathā (sic !)

Author Bhūpatīndra Malla

Subject Nāṭaka

Language Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 8.2 cm

Folios 99

Lines per Folio 6

Foliation figures in right-hand margin on the verso

Place of Copying Uttarāpura

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/1551

Manuscript Features

Excerpts

Beginning

❖ śrī 3 arddhanārīnṛtyeśvarābhyāṃ namaḥ ||    ||

nāndī ślokaḥ ||

jaṭasa vimala gaṃgā gohmayā(1v1) sā gayetā,
jagatajanani mātā vāmasaṃ vāna lātā |
bhutagaṇa parivāraṃ ohmayā dhyāna yā(2)tā,
suramuni naranāgaṃ bhuktimuktiṃ phonetā ||    ||

nāndī gītaṃ ||    ||
mālava || ja ||

jaya hara(3) vacu gala bhala sā vahāna,
khavasa murati sati yuvatina vāna ||
rasikana gaṇajaṭi bhutinā(4)ṭa thāna,
dhuli dhucheguli dhuti vāsakhe masāna ||
kavaṅa kalanamuti mukuṭa sohāna,
kuṇḍa(5)la hnasasa jaṭa saṃ cikhi ciyāna ||
nṛpati bhupati indra mallayā nidāna,
manasa haraṣa śi(6)va caraṇa joṅāna

|| me pu 1 ||    ||
sūtra praveśa ||
bhavana, mā ||
nāṭa || a ||

prathamasa davalisa sū(2r1)tra paraveśa,
śirasa bacāka candra dharapu maheśa ||
hnasasa kuṇḍala bina jyātha sā vahāna,
bho(2)pe yasa dudharapu vāsa samasāna ||
ḍamaru triśura lāsa gaṃgā jaṭa sāṁsa,
ciya dhuti dhuche(3)guli khokhi biva jāsa ||
jayabhupati indrayā kevalana bhāva,
osa bhajana yāya asikha(4) rasatāva ||

me pu 2 ||    ||
puṣpāñjali ślokaḥ ||

trailokyanāthayā ḷsa, svānamāla tase ji(5)na |
samasta nṛtyayā siddhi, vṛddhi yāsyaṃ phone jitā ||    ||
thvate polapaṃ ḥṅahāyāva svāna(6) tāne ||    ||
sūtra, aya jaganmohinī mathā cha thanā vayamāla ||    ||
naṭī, tīpaṃ, duṃ ||    ||
naṭī(2v1) aya svāmī sevā ināpa yāya ||
naṭī, aya svāmī chalapolasa ājñāthyaṃ je vayadhuno āva(2) chu yāya mālā ||    ||
sūtra aya jaganmohinī śrīśrījayabhūpatīndra malladevasana thava śrī(3)śrīrājakumārayā cūḍākaraṇa utsava nimittina mayūradhvajopākhyāna nāṭaka daya(4)kī dhaka ājñā datā ||    ||
naṭī, aya svāmī osa rājā gathiṃhmā juyu jena masiyā ||    ||
sūtra(5) aya sundarī chana masilasā jena kāne ṅeṅo ||    ||
naṭī, svāmī ājñā dayakine ||    ||

sūtro(6)ti rājavarṇṇanā ||    ||
vimala, mā ||
mārudhanāśrī || co ||

surujakulayā maṇi bhupatīndra vī(3r1)ra,
pituvacanasa osa sumeruthe thīra ||
śatuli osana mukha taravāra tīra,
vipakṣa gu(2)mānagula mitaku ajīra ||
sokovoko guṇasaṅa gohmayā akīra,
manasa maluva madu(3) kaṭhina bihīra ||
suratasiṃhana hlāla narapati hīra,
guputasa matakhasa ilathe gaṃbhī(4)ra ||

me pu 3 ||    ||

sūtra, aya sundarī osa rājā thathiṃhmā thukā ||    ||
natī, aya svāmī chala(5)polasena ājñā dayāna,
jike paricaya julo,
osa deśayā guṇa khā ināpe ṅeṅa bijyāhu(6)ne ||    ||
sūtra, sundarī hlāva ||    ||

naṭyukti deśavarṇṇanā me ||    ||
kamalimā || vallāḍI || e ||

u(3v1)tara guṁ khvalasa uttarānāmapūra,
bhagavati vasalapu thva deśayā mūla ||
parajā paṃcana cala(2)ti pikāse mūsa,
thākurayā sevāhmana tā chula laṁpūsa ||
ulisa upala vala hāku paramā(3)na,
parana kotuya maphu dase coṅa māna ||
suratasiṃhana hlāla naṭi ukutīna,
gala gaḍha pa(4)lākhāla agama atīna

|| me pu 4 ||    ||

naṭī, aya svāmī osayā uttarāpura deśavarṇṇanā tha(5)thiṃ thukā juyu ||    ||
sūtra, sundarī chaṃ khava the hlāka ||    ||
sūtra, aya sundarī thanā khāchi viśrā(6)mana cone ||
naṭī, svāmī jivakhe ||    ||

viśrāma ||    ||

sūtra, aya sundarī śrīśrījayabhūpatī(4r1)ndra malla mahārājayā ājñāthyaṃ,
ji ratnadhvaja juya, cha śrīkhaṇḍarāṇī juyāva, guṇijana raṃja(2)nāyāta vane nuyo ||
naṭī, svāmī ji vakhe ||    ||

End

ratna, śrīśrījayabhūpatīndra malla prabhu thākulayā saptāṃ(99r1)ga rājya vṛddhi juyamāla ||
sarvva, tathāstu ||    ||

paṃcama || co ||

ī jagajaladhi apāre(2) taṭhi mohidevi kaḍahāre || dhru ||
dhanajana yauvana saveguṇa āgara, na[[ra]]pati teji(3) calakāya |
ī save saṃgati dina duyi cāṭala, āṭala bichu ḍiyajāya ||
je ki(4)chu būjhisāra kaelekhala, dekhala sakala asāre |
indrajāla jani jagata sohā(5)vana, tribhuvana jata adhikāre ||
tu apara sāde sādhasa pūrata, dūra jāyata dukha bhāle |
se moya jāni śaraṇa avalamvala, sāyala hoyata saṃtāre ||
bhūpatī(99b1)ndra nṛpa nijamati eho bhana ī mora sakala bicāre |
devijanani padapaṃkaja(2) bhajalahu, tejini khila parivāre

|| me pu 23 ||    ||

Colophon

iti daṇḍakathāyāṃ śrīkhaṇḍa(99b3)caritanāmanāṭake tṛtīyo'ṅkaḥ samāptaḥ ||    || śrīśrīśrībhagavatī prīṇātu ||

Microfilm Details

Reel No. B 276/14

Date of Filming 16-05-1972

Exposures 100

Used Copy Kathmandu

Type of Film positive

Remarks 2 exps. of fols. 1v-2r.

Catalogued by KT/RS

Date 01-04-2004