B 276-14(2) Śrīkhaṇḍacaritranāṭaka (2)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 276/14
Title: Śrīkhaṇḍacaritranāṭaka
Dimensions: 26 x 8.2 cm x 99 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1551
Remarks:


Reel No. B 276-14

Inventory No.: 119471

Title Śrīkhaṇḍacaritanāṭaka

Remarks Mayūradhvajopākhyānanāṭaka

Attributed to Daṇḍakathā (sic !)

Author Bhūpatīndra Malla

Subject Nāṭaka

Language Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 8.2 cm

Folios 99

Lines per Folio 6

Foliation figures in right-hand margin on the verso

Place of Copying Uttarāpura

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/1551

Manuscript Features

Excerpts

Beginning

❖ śrī 3 arddhanārīnṛtyeśvarābhyāṃ namaḥ || ||
nāndī ślokaḥ ||

jaṭasa vimala gaṃgā gohmayā(1v1) sā gayetā,

jagatajanani mātā vāmasaṃ vāna lātā |

bhutagaṇa parivāraṃ ohmayā dhyāna yā(2)tā,

suramuni naranāgaṃ bhuktimuktiṃ phonetā || ||

nāndī gītaṃ || ||
mālava || ja ||

jaya hara(3) vacu gala bhala sā vahāna,

khavasa murati sati yuvatina vāna ||

rasikana gaṇajaṭi bhutinā(4)ṭa thāna,

dhuli dhucheguli dhuti vāsakhe masāna ||

kavaṅa kalanamuti mukuṭa sohāna,

kuṇḍa(5)la hnasasa jaṭa saṃ cikhi ciyāna ||

nṛpati bhupati indra mallayā nidāna,

manasa haraṣa śi(6)va caraṇa joṅāna

|| me pu 1 || ||
sūtra praveśa ||
bhavana, mā ||
nāṭa || a ||

prathamasa davalisa sū(2r1)tra paraveśa,

śirasa bacāka candra dharapu maheśa ||

hnasasa kuṇḍala bina jyātha sā vahāna,

bho(2)pe yasa dudharapu vāsa samasāna ||

ḍamaru triśura lāsa gaṃgā jaṭa sāṁsa,

ciya dhuti dhuche(3)guli khokhi biva jāsa ||

jayabhupati indrayā kevalana bhāva,

osa bhajana yāya asikha(4) rasatāva ||

me pu 2 || ||
puṣpāñjali ślokaḥ ||
trailokyanāthayā ḷsa, svānamāla tase ji(5)na |
samasta nṛtyayā siddhi, vṛddhi yāsyaṃ phone jitā || ||
thvate polapaṃ ḥṅahāyāva svāna(6) tāne || ||

sūtra, aya jaganmohinī mathā cha thanā vayamāla || ||

naṭī, tīpaṃ, duṃ || ||

naṭī(2v1) aya svāmī sevā ināpa yāya ||

naṭī, aya svāmī chalapolasa ājñāthyaṃ je vayadhuno āva(2) chu yāya mālā || ||

sūtra aya jaganmohinī śrīśrījayabhūpatīndra malladevasana thava śrī(3)śrīrājakumārayā cūḍākaraṇa utsava nimittina mayūradhvajopākhyāna nāṭaka daya(4)kī dhaka ājñā datā || ||

naṭī, aya svāmī osa rājā gathiṃhmā juyu jena masiyā || ||

sūtra(5) aya sundarī chana masilasā jena kāne ṅeṅo || ||

naṭī, svāmī ājñā dayakine || ||

sūtro(6)ti rājavarṇṇanā || ||
vimala, mā ||
mārudhanāśrī || co ||

surujakulayā maṇi bhupatīndra vī(3r1)ra,

pituvacanasa osa sumeruthe thīra ||

śatuli osana mukha taravāra tīra,

vipakṣa gu(2)mānagula mitaku ajīra ||

sokovoko guṇasaṅa gohmayā akīra,

manasa maluva madu(3) kaṭhina bihīra ||

suratasiṃhana hlāla narapati hīra,

guputasa matakhasa ilathe gaṃbhī(4)ra ||

me pu 3 || ||

sūtra, aya sundarī osa rājā thathiṃhmā thukā || ||

natī, aya svāmī chala(5)polasena ājñā dayāna,

jike paricaya julo,

osa deśayā guṇa khā ināpe ṅeṅa bijyāhu(6)ne || ||

sūtra, sundarī hlāva || ||

naṭyukti deśavarṇṇanā me || ||
kamalimā || vallāḍI || e ||

u(3v1)tara guṁ khvalasa uttarānāmapūra,

bhagavati vasalapu thva deśayā mūla ||

parajā paṃcana cala(2)ti pikāse mūsa,

thākurayā sevāhmana tā chula laṁpūsa ||

ulisa upala vala hāku paramā(3)na,

parana kotuya maphu dase coṅa māna ||

suratasiṃhana hlāla naṭi ukutīna,

gala gaḍha pa(4)lākhāla agama atīna

|| me pu 4 || ||

naṭī, aya svāmī osayā uttarāpura deśavarṇṇanā tha(5)thiṃ thukā juyu || ||

sūtra, sundarī chaṃ khava the hlāka || ||

sūtra, aya sundarī thanā khāchi viśrā(6)mana cone ||

naṭī, svāmī jivakhe || ||

viśrāma || ||

sūtra, aya sundarī śrīśrījayabhūpatī(4r1)ndra malla mahārājayā ājñāthyaṃ,

ji ratnadhvaja juya, cha śrīkhaṇḍarāṇī juyāva, guṇijana raṃja(2)nāyāta vane nuyo ||

naṭī, svāmī ji vakhe || ||

End

ratna, śrīśrījayabhūpatīndra malla prabhu thākulayā saptāṃ(99r1)ga rājya vṛddhi juyamāla ||

sarvva, tathāstu || ||

paṃcama || co ||
ī jagajaladhi apāre(2) taṭhi mohidevi kaḍahāre || dhru ||
dhanajana yauvana saveguṇa āgara, na[[ra]]pati teji(3) calakāya |
ī save saṃgati dina duyi cāṭala, āṭala bichu ḍiyajāya ||
je ki(4)chu būjhisāra kaelekhala, dekhala sakala asāre |
indrajāla jani jagata sohā(5)vana, tribhuvana jata adhikāre ||
tu apara sāde sādhasa pūrata, dūra jāyata dukha bhāle |
se moya jāni śaraṇa avalamvala, sāyala hoyata saṃtāre ||
bhūpatī(99b1)ndra nṛpa nijamati eho bhana ī mora sakala bicāre |
devijanani padapaṃkaja(2) bhajalahu, tejini khila parivāre
|| me pu 23 || ||

Colophon

iti daṇḍakathāyāṃ śrīkhaṇḍa(99b3)caritanāmanāṭake tṛtīyo'ṅkaḥ samāptaḥ || || śrīśrīśrībhagavatī prīṇātu ||

Microfilm Details

Reel No. B 276/14

Date of Filming 16-05-1972

Exposures 100

Used Copy Kathmandu

Type of Film positive

Remarks 2 exps. of fols. 1v-2r.

Catalogued by KT/RS

Date 01-04-2004

Bibliography