B 276-10 Rukmiṇīharaṇanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 276/10
Title: Rukmiṇīharaṇanāṭaka
Dimensions: 21 x 8.5 cm x 44 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/1497
Remarks:


Reel No. B 276-10 MTM Inventory No.: 57898

Title Rukmiṇīharaṇanāṭaka

Remarks This is the first part of a MTM which also contains the text the Uṣāharaṇanāṭaka

Subject nāṭaka

Language Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State Complete

Size 21 x 8.5 cm

Folios 45

Lines per Folio 7

Scribe Śivanārāyaṇa (NS 740) and Yaśodhara

Date of Copying SAM (NS) 820

King Yoganarendra malla, Bhupālendra malla

Owner / Deliverer

Place of Deposit NAK

Accession No. 4/1497

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ śrīnṛtyanāthāya namaḥ ||

atha rukuminīharaṇanaṭṭa likhate || ||

sūnya me (2)|| rāgamālao || rūpaka ||

jaya 2 nṛtyanātha tridaśe roiśe,

himasaśisa(3)ma rūpe tripuravināse ||

śaṃkara ||

hutavaha raviśaśi trilocana kvārā(!) (4)

vibhūtirepita aṅge garamuṇḍa mālā ||

naṭavala ||

damaru triśūlakara vastra (5) vāghachārā,

kanakavaraṇajaṭā śire śaśikarā ||

nalendralakṣmīpatī nṛpati (6) iśvare || sūtra praveśa me ||

(exp.5b1-6)

End

sakalaṃ vaṃ ||

rāga paṃcama || ja ||

gagana nayana vasu nepālahā(7)yane

kalānidhi kalāhīna pakṣa jakhene ||

rukuminiharana śaṃvaravadha nā(exp.32t1)ma,

naṭana kayala paṃca aṃka abhirāma ||

narendralachimi prabhu yoganarendre (2)

ahaniśi sevita deva machendre ||

jagatabahādura bhela naṭa āsa

gaṃgādha(3)rakara naṭa parakāśa || lu 5 ||

(exp.31b6-32t3)

Colophon

|| iti rukaminīharana, śaṃvarāsura(4)vadha nāma nāṭaka paṃcamoṅkaḥ samāptaḥ ||

|| ❁ ||

saṃvat 820 vaiśākha (5) vaddhi 13 ādityavāra thvakunhu pyākhana pidaṅa dina juro ||     || thvagula (6) dana śrī 3 buṃgadevayā khvālasa raṃga bolāva vala thutisa || thvaguri dana (7) yayā śrī taravayā bhīmadeva hmaṃ 3 rubora parākasa hmaṃ 1 haṃsa bhoga biyā(exp32b1)va ji parākasa hmaṃ 1 dugu syāṅāva śrī rājakurasa bijyācaku juro || era(2)yā śrī joganarendra malla thākura esa bijyācakāva ṣopoyā jujuṃ bijyāca(3)kāva śrī bhūpārendra malla thākulana thva kāryya yāka juro ||     ||

samvat 740 (4) vaiśākha śuddhi 13 somavāra thvakuhnu ivāhārayā śivanārāyaṇācā(5)ryyana thva ghaṃtha coya madhuṃko vaṃlānihma gṛha nivāsita vipra śrījaśo(6)dharana saṃpūrṇa yāṅana coyā dina juro || || śubha || || ❁ || || (exp.32t3-32b6)

Microfilm Details

Reel No. B 276/10a

Date of Filming 16-05-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exp. 5-32

Exp. 44 and 45 are same.

Catalogued by KT/JM

Date 15-01-2005

Bibliography