B 275-8 Jaiminībhāratanāṭaka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 275/8
Title: Jaiminībhāratanāṭaka
Dimensions: 20 x 7.5 cm x 31 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. B 275-8

Inventory No. 27787

Title Jaiminibhāratanāṭakanirdeśanāvalī

Subject nāṭaka

Language Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State complete

Size 20.0 x 7.5 cm

Folios 23

Lines per Folio 16

Place of Deposit NAK

Accession No. 1/1696

Used for edition no

Manuscript Features

There is a prakīrṇa folio of a sanskrit nāṭaka. The story is related with the characters of Sudhanvā, Prabhāvatī, Rukmiṇī and Śrīkṛṣṇa. Full text of the folio is given at the end after colophon.

Excerpts

Beginning

❖ śrī 3 nṛtyanāthāya namaḥ || (2)

nāndi śloka || (3)

nāndi me || māllava || ja a tha pra || tribhuvaṇa || (4)

sūtra praveśa || gauḍā mālla || atha || praṇamata || (5)

puṣpāñjali ślokaḥ || (6)

kalyāṇa rāmakali || khala || saṃgīta || (7)

naṭi, tipaṃ duṃ || (8)

rājavarṇṇanā || rājavije || pra || sunaya || (9)

deśavarṇṇanā ||mārudhanāśrī || co || rājate || (10)

sūtra nissāra || mārudhanāśrī || co || sumati || lu 1 || (exp.1:1-10)

iti prathamoṅka || || (exp.3:5)

iti dvitīyāṅka || (exp.7:7)

iti tṛtīyāṅka || (exp.12:5)

iti caturthāṅka || (exp.18:1)

End

bhīma, kuntī, citra, uru, davaraṃ duṃ || (13)

viśrāma || (14)

kṛṣṇādi, davaraṃ duṃ || (15)

viśrāma || (16)

yajña yāya || (17

vyāsokti, yajña || rājavijaya || pra || turaga taralaṃ || (exp.23:1)

rājā sāle || (2)

deva bhāva || bhairavī || || co saṃgarābhi || (3)

paṃcama || co || jīvanaṃ || (exp.22:12-23:3)

Colophon

iti jaiminibhārata, pañcamāṅka samāptaṃ || śubha || (5)

me, pu 2(9) || (6)

mepu 124 lu 39 thika (exp.23:4-6)


A full text of prakīrṇa folio

❖ sudhanvokti śṛṃgāra || dhanāśrī || e ||

ava śṛṇu kāmini māmakaṃ kiṃ bhavitā (2) śaśimukhi mama vacanamadaye ||

kāmaśarapīḍīta hṛdayaṃ vilokaya su(3)nayani sundari priye vadanaṃ ||     ||

prabhāvatyukti śṛṃgāra || 

velāva || co ||

nā(4)garakāma samavararūpaṃ || dhru ||

kiṃ kathayāmi tāvaka caritaṃ, kamala va(5)dana śṛṇu khedaharana nṛpate ||

nātha vārijadalalocana nayana sukhada (exp.24b1) guṇagaṇa sadana nṛpate ||     ||

rukmiṇi paisāra || vaḍārī || e ||

rukmiṇi jā(2)myahamanyabhavanaṃ || dhru ||

muditā sarasaṃ śrīkṛṣṇāgamanaṃ bhavati hi tvaritaṃ (3) susātasadanaṃ || (exp.24t1-24b3)

Microfilm Details

Reel No. B 275/8

Date of Filming 10-05-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 16-09-2004