B 275-6 Jaiminībhāratanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 275/6
Title: Jaiminībhāratanāṭaka
Dimensions: 28.5 x 9.1 cm x 235 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/453
Remarks:


Reel No. B 275-6 Inventory No. 27790

Title Jaiminibhāratanāṭaka

Author Bhūpatīndra Malla

Subject nāṭaka

Language Sanskrit, Newari, Maithili

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 28.5 x 9.1 cm

Folios 235

Lines per Folio 7

Foliation figures in the right margin on the verso.

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/453

Used for edition

Manuscript Features

Excerpts

Beginning

❖ namo nṛtyanāthāya ||

nāndī ślokaḥ ||

vāmāṅgena satīṃ girīndra tanayāṃ mūrddhā dadhat svardhunīṃ

sarvvāṅge vi(2)kasad vibhūti dhavalaścandrārddha cūḍomudā |

viśvādhara phaṇīndrahāra valayīkurvvat bhramiṃsthākanaṃ

raṅge tā(3)ṇḍava raudrakeli nipuno nṛtyeśvaraḥ pātu vaḥ || ||

nāndi me || amaramā || māllava || jativādhā ||

nṛtyeśvaraṃ raṃgabhūmigataṃ vighna saṃhāraṇa pratirūpaṃ nṛtyakeli

nipunaṃ devagaṇa nāyakaṃ viśvarakṣa(4)ka manurūpaṃ |

bhūtapretapiśācaḍākinīgaṇaissevitaṃ pralaya kālānalarūpaṃ ||

(fol.1-4)

vṛṣake, meghana tuti joṅāva bhokapuye yudhiṣṭhirayā ||     ||

yudhiṣṭhina thāṅāva bhenā taya ||     ||

viśrāma ||     || (10v5)

yudhiṣṭhirana meghavarṇṇa vṛṣaketu joṅāva thava mudeśa tayāva

nānā bhāva yāya ||     ||

iti śrī 3 sūryyavaṅśāvataṅśa śrīśrī jaya bhūpatīndramalladevena nirmmite jai(2)minibhāratanāmanāṭake prathamoṅkassāṅga eṣa samarthitaḥ || ||

(fol.16v1-2)

yidhiṣṭhirana lāhāta joṅāva thāne thithi ghasapuya || || (19r4)

iti śrīśrī jaya bhūpatīndramalla bhūpakṛta jaiminibhāratanāṭake dvitīyoṅka samāptaḥ || (36v8)

iti śriśribhūpatīndramalla bhūpativiracite jaiminibhāratanāmanāṭake tṛ(57r5)yo'ṅkaḥ saṃpūrṇṇamayāsīt || || śubhaṃ sadāstāt || ||

(fol.57r5-6)

iti śrīśrī jaya bhūpatīndramalla viracite (8) jaiminibhāratanāmanatake catutho'ṅkaḥ samāptaḥ || (fol.76v7-8)

thvate dhayāva lāvaṃ svāya || ||

kṛṣṇana, arjjuna chakhe bo(7)ṅāva khā hlāya || ||

(fol.93r6-7)

iti śrīśrī jaya bhūpatīndramalla rājādhirāja viracite jaiminibhāratanāmanātake pañca(4)mo'ṅgaḥ samāptaḥ || ||

(fol.97r3-4)

iti sapatnabhūpa(4)ti vahula bhakumbhavidāraṇadhāra śrī 3 macchrīhari rūpa śrīśrībhūpatīndramalla mahārāhādhirājena nirmmite jaimini(5)bhāratanāmanāṭake'yaṃ ṣāṣṭhoṅkogamat sampūrṇṇamiti || ||

(fol.112r3-5)

iti śrīmadraghukulakamalavikāśana [[dineśa]] sapatna bhūbhṛt pakṣa[[ti]]pāta(7)na pākaśāsana śrīśrī jayabhūpatīndramalladevakṛta jaiminibhāratanāmanāṭākeṣṭamo'ṅkaḥ samāptimagāt ||

(fol.145v6-7)

iti nikhi(5)la loka vipaddhānta vidhvaṃsana divākara divākara kulacuḍāmaṇi maṇivibhūṣaṇa ca kāsatpratīka (6) śobhā vinirjjita kaṃdarppa sukṛṭvargga kaṣṭa payodhi setu dorddaṇḍa virājamāna kṛpāṇa khaṇḍita vipakṣa (7) vkṣa nikala sakala tāṇḍāva kalākauśala śrīśrībhūpatīndramalla mahārājadhirāja vihita jaimini(163v1)bhāratābhidhānanāṭake navamo'ṅkaḥ samāptimagacchat || || śrīśrīnāṭeśvara padāmbujaṃ vandeṃ || || (2)

śubhamastu sarvveṣāṃ || || ||

(fol.163r4-163v2)

prabhākara kulanalina prakāśa nadyumaṇi laghuva(7)ṅśāvaṭaṃśa śrīśrī jaya bhūpatīndramalla rājendra [[hi]]ta jaiminibhāratābhidhānanāṭake daśamoṅkaḥ sa(8)māptimagāt || ||

(fol.180r6-8)

iti śrīravikula prabhūta suyaśaḥkīrtti pra(2)tāpaputa śrī 2 jaya bhūpatīndramalladeva praṇīta jaiminibhāratākhyanāṭake ekādaśāṅkaḥ pūrṇṇō'bhūt ||     ||

(fol.194v1-2)

iti śrījagarprakāśotpanna jagadrakṣaka (6) śrīśrījaya bhūpatīndramalla mahārājādhirāja bhūpakṛta jaiminibhāratanāmanāṭake dvādaśoṅkaḥ samāptaḥ ||

(fol.211r5-6)

End

ārati me || (5) pañcama || co ||

ī jagajaladhi apāre tathi mohidevi kaḍahāre || dhru ||

dhana jana yauvana sabaguṇa āgara na(6)rapati teji calakāya

ī sabe saṃgati dina duicātara ātara bichuḍiya jāya || 1 ||

ye kichu bujhisāra (7) kayalekhala dekhala sakala asāre

indrajāla janijagata sohāona tribhuvana jata adhikāra || 2 || (235r1)

tu apara mādesādhasabe pūrata dūrajāyata dukha bhāre,

semoya jāniśaraṇa avalaṃbala sāyara hoyata saṃtāre || (2)

bhūpatīndra nṛpa nijamati eho bhaṇa ī mora sakala vicāre

devi janani padapaṃkaja bhajalahu teji ni(3)khila parivāre ||

mepu 32 || lu 129 || || ||

(fol.234v4-235r3)

Colophon

iti śrīdinamaṇikukulotpanna bhūpa mukuṭamaṇi śrīśrī(4)jayabhūpatīndramalla mahārājādhirāha bhūpakṛta jaiminibhāratanāmanāṭake trayodaśāṅkaḥ samāptaḥ ||

(fol.235r3-4)

Microfilm Details

Reel No. B 275/6

Date of Filming 10-05-1972

Exposures 241

Used Copy Kathmandu

Type of Film positive

Remarks fols. 86v-87r, 92v-93r, 163v-164r, 201v-202r and 233v-234r microfilmed double.

Catalogued by KT/JM

Date 16-09-2004

Bibliography