B 275-5 Gaurīvivāhanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 275/5
Title: Gaurīvivāhanāṭaka
Dimensions: 29 x 15.3 cm x 100 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/347
Remarks:


Reel No. B 275-5 Inventory No. 22481

Title Gaurīvivāhanāṭaka

Author Bhūpatīndra Malla

Subject nāṭaka

Language Maithili

Reference This Gaurīvivāhanāṭka was staged in Patan in NS 827 pauṣa śukla 3 śukravāra according to A 1218/15

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 29.0 x 15.3 cm

Folios 100

Lines per Folio 10

Foliation figures in the right margin on the verso.

Date of Copying NS 826 phālguṇa kṛṣṇa 13

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/345

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ śrī 3 gaṇeśāya namaḥ ||

śrī 3 arddhanārī nṛtyeśvarābhyāṃ namaḥ || ||

ādau nāndī ślokaḥ ||

mau(1v1)lau candrārddha mauleḥ pravesati rucirā preyasī kāpya pūrvvā,

nānyāṃ jānāmi kānte kuvalayana(2 )yanā preyasītvaṃmamāsi |

ādarśaṃ paśya tathyaṃ vadakitava muhustarji[to] devadevyā trastaḥ

pādā(3)na toyaṃ smita ruciramukhaḥ pātu vo viśvanāthaḥ || ||

tato nāndī gītaṃ ||

rāja vijaya ||

pra, e (4) tha, a rū, pa, ja, ra ||

jaya 2 śaṃkara rajaniramaṇadharaha vividha kara jasu sevā |

nāgakalita ka(5)ra īśa digambara, vasana baghambara devā ||

jaya jagadīśa naṭeśa || dhru ||

iti śrī 2 jaya bhūpatīndramalla mahārajadhirāja kṛta gaurīvivāhanāmanāṭake dvitīyoṅkaḥ samāptaḥ || (26v2)

iti śrimat ravikulakamalavikaśanaika dinakara bhūmaṇḍalākhaṇḍala śrīśrījaya (55r9) bhūpatīndramalla mahārājadhirāja viracita gaurīvivāhanāṭake caturthoṅkaḥ || || (10)

iti śrīmat yaśaḥ śaśadharavalīkṛta dharā(67v6)maṇḍala nepālamahīmaṇḍalākhaṇḍa pracaṇḍamāttaṇḍa pratāpa dīrīkṛta, ripu timi(7)la śṛīśrījaya bhūpatīndramalla mahārājadhirāja viracita gaurīvivāhanāṭa(8)ke pañcamo'ṅkaḥ || ||

iti ṣa(82v6)ṣṭho'ṅkaḥ || ||

End

mahā he loke sunu || ślokaḥ ||

kailā soyāva dāste ka(100v4)nakadhara dharetāva dautānapādi,

sahyādyā bhūdharendrāḥ surapati nagarī khecatau puṣpavantau || (5)

nep[ālādhiśa mukhyonaya vinaya yutaḥ svachacitto vadānyaḥ,

putraiḥ pautraiḥ sametaścira ma(6)vatu mahī bhūpatīndraḥ kṣītīndraḥ ||

he lokā nepāla mahīmaṇḍalākhaṇḍala śrīśrījaya bhūpatī(7)ndramalla mahārājadhirājasya saptāṅgarājya vṛddhirastu ||

sarvve tathāstu || ||

ārati || paṃ(8)cama rāga || co ||

ījagajaladhi apāletyādi || mepu 32 || ||

Colophon

iti śrīman nepālamahīmaṇḍala ramaṇa śṛīśrījaya bhūpatīndramalladeva viracite gaurīpariṇayābhidhānanāṭake saptamo'ṅkaḥ || śubhaṃ

«second hand:»

samvat 826 phālguṇa vadi 13 ḷ tayā || saṃvat 827 phālguṇa sudi 6 pyākhanayā nāśvara li tayā dina || śrīśrīśrī 3 talejuske gajula chāna koṭyāhutiyajñayātaṃ śrīśrījaya bhūpatīndramalladevasana dayakā gaurivivāhanāṭaka ||

Microfilm Details

Reel No. B 275/5

Date of Filming 10-05-1972

Exposures 102

Used Copy Kathmandu

Type of Film positive

Remarks fol. 5v-6r and 72v-73r microfilmed double.

Catalogued by KT/JM

Date 16-09-2004

Bibliography