B 275-4 Amṛtodayanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 275/4
Title: Amṛtodayanāṭaka
Dimensions: 28.8 x 12 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1418
Remarks:


Reel No. B 275-4 Inventory No. 2741

Title Amṛtodayanāṭaka

Author Gokulanātha

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 28.8 x 12 cm

Folios 30

Lines per Folio 9–11

Foliation figures in the left-hand middle margin next to the word śrī on verso

Scribe Bhavanāthadāsa

Date of Copying VS 1848

Place of Copying Kāntipūra

Place of Deposit NAK

Accession No. 1/1418

Manuscript Features

This MS is dated samvat 1848 sāla māghavakṛṣṇadvādaśyāṃ tithau

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

brahmāṇḍabindugaṇavarṣaṇavārivāha

bajraṃ ca muṃcasi niṣiṃcasi jīvanaṃ ca ||

sṛṣṭan tvayā suparadṛṣṭivilopaka(2)ṣṭa-

nirmmārṣṭum ahati tavaiva vivekavidyut ||

apica ||

asakṛd uparamādbhir aṃkabhedair -n-

naṭagaṇa niḥkramaṇād viviktaraṃgaḥ |

aviditamukhasaṃ(3)dhir āmukhānto

nigamaves tava ūpakapravṃdhaḥ ||

kiṃ ca

na dahati sagarāndhayaṃ na pādāt

prabhavati nāpyalikād vadeti ca chūḥ (!) ||

na ca kim api śṛ(4)ṇoti netravargo

mam katham astu tavas stve 'dhikāraḥ ||

nāṃdyaṃte sūtradhāraḥ 20 nirvartti eṣa pratyāharaṇāvataraṇādibhir aṃgair ūpavvṃhita(5)ḥ pūrvvaraṃgaḥ sāṃpratam avasaro gurur gokulanāthasya girāṃ pravaṃdham abhinetuṃ upanataś cāsau praśāṃtaparitāpopaplavaḥ śiśiramāsaḥ || (fol. 1v1–5)

End

śrutiḥ ||

vastsāpavarga pratihatās tava paripanthinaḥ | chetrajñanagarādhirājyādhiṣiktaḥ (!) kavibhir upa(6)ślokyase kin te bhūyaḥ priyam upakaromi || apavargaḥ || mātar ahaṃ purnnosmi (!) tathāpīdam astu

saṃsārāt †pronnirvedaṃ† sarvve nirvvāṇa (7)lipsayā |

śravaṇān mananād dhayānāt pasyantu puruṣottamaṃ ||

iti niḥkrāntās sarvve (fol. 30r5–7)

Colophon

ʼpavargapratiṣṭhā nāma paṃcamoṃkaṃḥ (!) || (8)samāptaś yāyaṃ grantūḥ (!) || oṃ || samvat 1848 sāla māghavakṛṣṇadvādaśyāṃ tithau bhavanāthadāsena liṣitam idam pustakaṃ kāntyāṃ (9)pravāseḥ || 8 || 8 || 8 || 8 || 8 || 8 || 8 || 8 || 8 || 8 || 8 || 8 || 8 || 8 || 8 || 8 || 8 || 8 || 8 || 8 || śrīr astu sūbham astuḥ || (fol. 30r7–9)

Microfilm Details

Reel No. B 275/4

Date of Filming 09-05-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 11-01-2004

Bibliography