B 275-16 Māndhātryupākhyānanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 275/16
Title: Māndhātryupākhyānanāṭaka
Dimensions: 26.2 x 10 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 878
Acc No.: NAK 1/365
Remarks: b Raṇajitamalla; A 1356/17


Reel No. B 275-16 Inventory No. 34531

Title Māndhātopākhyānanāṭaka

Author Raṇajit Malla

Subject nāṭaka

Language Maithili, Newari

Text Features Marginal title: māṃ/māndhātā

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 26.2 x 10.0 cm

Folios 53

Lines per Folio 8

Foliation figures in the right margin on the verso.

Date of Copying NS 884 jyeṣṭha kṛṣṇa 2

Place of Copying Bhaktapur

King Raṇajit Malla

Place of Deposit NAK

Accession No. 1/365

Used for edition

Manuscript Features

Excerpts

Beginning

❖ śrī 3 nṛpanāthāya namaḥ || ||

ādau nāndīślokaḥ ||

sānandaṃ himakundakairavasudhā hiṇḍīrapiṃḍacchavi (2)

smārānāyakaśekharo girisutā vāmāṅga saṃśobhitaḥ |

śūlī bhūti vilepitassuranuto gaṅgādharaḥ kāmado(3)

vyāghratvakparivīta sundarakaṭirnṛtyeśvaraḥ pātu vaḥ || ||

tato nāndīgītaṃ || ||

himagiri nandini mā || kā(4)moda ||

jala aethapapra ||

jayajaya śaśadhara tilaka maheśa, pūṣaṇae |

anala himakara trinayana śobhita bhogi (5) bhūṣaṇa ||

śivasitikaṇṭha naṭeśa || dhru ||

(fol.1v1-5)

iti prathamo'ṅka || || (fol.8v1)

iti dvitīyo'ṅkaḥ || 2 || || (fol.20v3)

iti tṛtīyo'ṅkaḥ || 3 || || (fol.33v4)

iti (9) caturtho'ṅkaḥ || 4 || || (fol.41v8-9)

End

āśīrvvāda śloka ||

khe yāvaccandrasūryyo suravaranagarī merukailāśaśṛṃgaṃ

yāvachākāśā (6) gaṃgājalanidhilaharī nāgarājo dharitrāṃ |

tāvatputraiśca pautraissamavatu mahīṃ sūryyavaṃśāvataṃśaḥ,

sveṣṭeśīpāda(7)bhakto nṛpavara raṇajid dānaśīlassudhīraḥ ||

śrī 3 svesṭadevatācaraṇāraviṃdabhakta nepāleśvara,

śrīśrījaya raṇa(8)jinmalladeva mahārājadhirājasya saptāṅgarājya vṛddhirastu || sarvve, tathāstu || ||

ārati || pañcama || co ||

ī bhava a(9)thiretyādi || mepu 17 || ||

(fol.52v5-9)

Colophon

iti śrīmat pasupaticaraṇakamaletyādi śrīmahārājadhirāja śrīśrījaya ra(2)ṇajinmalladeva viracite māndhātrupākhyānanāmanāṭake paṃcamo'ṅkassamāptaḥ || || saṃ 878 māṛga va 7 (3) śubhamastu || || saṃ 884 jyeṣṭha vadi 2 coya dhunakā || || śubhaṃ || ||

(fol.53r1-3)

Microfilm Details

Reel No. B 275/16

Date of Filming 14-05-1972

Exposures 52

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 15-09-2004

Bibliography