B 275-14 Madanasundarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 275/14
Title: Madanasundarī
Dimensions: 25.4 x 8.2 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/939
Remarks:

Reel No. B 275/14

Inventory No. 28366

Title Madananāṭaka

Remarks

Author Jagaccandra

Subject nāṭaka

Language Maithili

Text Features This nāṭaka was staged on the occasion of upanayana of Ugra Malla, the son of the king Jagatprakāśa Malla. (see fol. 2r3)

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 25.4 x 8.2 cm

Binding Hole

Folios 11

Lines per Folio 7

Foliation figures in the right margin on the verso

Place of Copying Bhaktapur

King Jagatprakāśa Malla

Place of Deposit NAK

Accession No. 4/939

Edited MS no

Manuscript Features

Excerpts

Beginning

❖ śrī 3 nāṭeśvarābhyāṃ namaḥ ||    ||
nāndi ||    || gauḍā mālava || co ||
tribhuvana tārini maheśāni tambini ta(2)va rūpavarani napāra
jānina pārayatu amunigaṇa devasava praṇavahu sadā śivadāra ||
agama āgama paragu(3)putahiraha tohe anurāga masāna vihāra
kathinana ciṃtita phala deya praṇavahu sadā śivadā(4)ra ||
(fol. 1r1–4)

ve(4)lāvala || co ||
ugramalla ko upanayana bhayihaya, bhagatanagara para || dhru ||
nāṭaka para sūtradhāra maheśa, iha(5) satibhavāni dura karo kaleśa ||    ||
(fol. 2r3–5)

jagatacandra bhana (6) juvati gumāni pahu laga boli lahu sudhārasa vāni ||    ||
(fol. 2v5–6)

iti (3) prathanāṅka samāptaḥ ||    || (fol. 4v2–3)

iti (4) dutiyāṅka samāptaṃ || (fol. 8r3–4)

End

sānti rasa || paṃcama || co ||
athirakare vara jānu he kamala pātaka jalature || dhru ||
bhavana kanaka jana rajata ādi(11v1)jata thira nahi rahasava
jāna suta mitasava dhana sukhadukha sarira athira jānara mena ||
śirijana sarira i(2)saresavakā mananṛpa ava avadāse manahi
pāoya pune adharama apajasa manavase pāvayata pāse ||
jagata pra(3)kāśa āsakayara tohara candraśeṣara siṃha bhāya
jagatajanani padahe thahirākhaha duhu janaka duhu kāya ||
(fol. 11r7–11v3)

Colophon

iti madananāmanāṭaka tṛtiyaṅka samāptaṃ ||    ||
śrīśrīśrīnāṭeśvarābhyā namaḥ ||    || (5) ||    ||    ||
śrī ||    ||    || śrī |||    ||    ||śrī ||    ||    ||
(fol. 11v4–5)

Microfilm Details

Reel No. B 275/14

Date of Filming 14-05-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/JM

Date 16-09-2004