B 274-28 Uṣāharaṇanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 274/28
Title: Uṣāharaṇanāṭaka
Dimensions: 28.8 x 15 cm x 81 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1132
Remarks:


Reel No. B 274-28

Inventory No.: 80241

Reel No.: B 274/28

Title Uṣāharaṇanāṭaka

Author Jayabhūpatīndramalla

Subject Naṭaka

Language Sanskrit, Newari,Hindi

Manuscript Details

Script Newari

Material paper

Size 28.8 x 15.0 cm

Folios 81

Lines per Folio 10

Foliation figures in the middle right-hand margin on verso 

Date of Copying NS 833

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1132

Manuscript Features

Excerpts

Beginning

❖ śrī 3 arddhanārīnṛtyeśvarābhyāṃ namaḥ || ||

ādau nāndīślokaḥ ||

sānandaṃ kairavenduprakara(2)hisudhā†hīrahindīra†gauraḥ,

kāntāsaṃyuktadehaḥ suravaramahitasādaraṃ devade(3)vaḥ |

bhogīndrābaddhacūḍas tuhinakarakalāśekharo bhavyamūrttir,

naulau yasyāsti gaṃgā sa (4)diśatu jagatāṃ maṅgalaṃ nṛtyathāthaḥ || ||

tato nāndīgītaṃ || ||

kāmoda || || ja,e, tha, a, rū, (5)pra, pa ||

jaya jaya purahadeva nirañjana, mām avaguṇagaṇahīnaṃ ||

hara śaśiśekhara dīna(6)dayāmaya, śaṃkara paramasūdīnaṃ || (fol. 1v1–6)

End

bhairavī || e ||

jagata janani hame seva va bhavāni

tahni vinu gati nahi manojā(6)ni ||

jahni kavaraṇa bhaju amarasāja

bhana bhūpatīndrasmalla narapati rāja || (7) mepū 32 || ||

kṛṣṇa he loke sūnu || sarvva śrīkṛṣṇājñākaru || ||

āśīrvādaśloka(8)ḥ ||

kāle varṣati vāridaughapaṭalī nandatu (!) sarvvāḥ prajāḥ

vidvāṃso nṛpapūjitāḥ (9) suviditā gāvaḥ sadā nirbhayāḥ |

nītijñā raghuvaṃśamaṇḍanamaṇirdrīnaikacintāma(10)ṇī (!)

rājyaṃ śāsatu (!) bhūpatīndranṛpatiḥ putraiś ca pautraiḥ samaṃ ||

śrīmadraghukulakamalapra(81v1)kāśanaidinakaraśrīśrījayabhūpatīndramallamahārājādhirājasya saptāṅga(2)rājyavṛddhir astu || sarvve tathāstu || || śubham astu sarvvadā || || || (fol. 81r5–81v2)

Colophon

❖ samvat 833 kārttiva dvi 1 śrīśrījayabhūpatīndramalladevasanathavarājakumā(4)raśrīśrījayaraṇajītarmalladevasayāta ihiyāta uṣāharaṇasaptamāṅkapyā(5)khana yātā dayakase vijyaṅā yādyanti damakāvacosya tasya vijyāṅā || || (fol. 81r3–5)

Microfilm Details

Reel No. B 274/28

Date of Filming 09-05-1972

Exposures 82

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 17-01-2004

Bibliography