B 274-26 Abhijñānaśākuntala

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 274/26
Title: Abhijñānaśākuntala
Dimensions: 25.5 x 10 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3300
Remarks:


Reel No. B 274-26 Inventory No. 4909

Title Abhijñānaśākuntala

Author Kālidāsa

Subject Nāṭaka

Language Sanskrit+ Prākṛta

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.5 x 10.0 cm

Folios 47

Lines per Folio 8–9

Foliation figures in both margin and Marginal Title: śaku. on the right margin of the verso,

Place of Deposit NAK

Accession No. 5/3300

Manuscript Features

Synonyms and comments added on the margins

Stamp Nepal National Library

Missing folio. 8,9,

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ śrīgurubhyo namaḥ

yāsṛṣṭhiḥ (!) sraṣṭur ādyā vahati vidhihutaṃ yā havir yā ca hotrī

ye dvekālaṃ vidhattaḥ śrutiviṣayaguṇā yāsthitā vyāpyaviśvaṃ

yām āhus sarvavīja prakṛtir iti yāyā prāṇinaḥ prāṇavaṃtaḥ

pratyakṣābhiḥ prapannas tanubhir avatu vas tābhir aṣṭhābhir īśaḥ 1

nādyaṃte sūtradhāraḥ nepathyābhimukham avalokya

ārye yadi nepathyavidhānam avasitaṃ itas tāvad āgamyatāṃ

praviśca naṭī

ajja utta i ami āṇave du ajjo koṇi oṃ oṃ aṇu ciṣṭhī aduti (fol. 1v1–4)

End

rājā || bhagavan yathāśakti śreyase yatiṣye ||

mārīºº || kiṃ te bhūyaḥ priyam upaharāmi ||

rājā || ataḥ param api priyam asti ||

yadi ca bhavān priyaṃ kartum ichati (!) || tarhi idam astu bharatavākyaṃ ||

pravarttatāṃ prakṛtihitāya pārthivaḥ

sarasvatī śruti mahatī mahīyasāṃ ||

mamāpi ca kṣayayatu(!) nīlalohitaḥ

punar bhavaṃ parigataśaktir ātmabhūḥ || || iti śrī niṣkrāṃtāḥ || (fol. 47r1–4)

Colophon

|| sarveśākuṃtale saptamoṃkaḥ || || samāptaḥ || || śubhamat || ❁ ||

(fol. 47r4)

Microfilm Details

Reel No. B 274/26

Date of Filming 09-05-1972

Exposures 45

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 04-01-2004

Bibliography