B 274-24 Abhijñānaśākuntala

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 274/24
Title: Abhijñānaśākuntala
Dimensions: 25.4 x 10.6 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3303
Remarks:

Reel No. B 274/24

Inventory No. 4921

Title Śākuntalaprākṛtavivṛti

Remarks assigned to Abhijñānaśākuntalanāṭaka

Author Nārāyaṇa Bhaṭṭa

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 25.0 x 10.5 cm

Binding Hole

Folios 20

Lines per Folio 9

Foliation figures in the upper left-hand margin of verso under the abbreviation śaku. and lower right-hand margin of verso under the word rāmaḥ.

Date of Copying ŚS 1848

Place of Deposit NAK

Accession No. 5/3303

Manuscript Features

Excerpts

Beginning

60 || śṛīgaṇeśāya namaḥ || ❁ ||

naṭī ||
āryaputra [[i]]yam asmi ājñāpayatv āryaḥ ko niyogonu[[ṣṭhī]]yatā(2)m iti ||

naṭī ||
suvihitaprayogatayā āryasya na kim api parihāsyate |

naṭī ||
evam evedaṃ anaṃtarakara(3)ṇīyam tāvad ārya ājñāpayatu ||

naṭī ||
tatheti ||

īṣaccuṃbitāni bramaraiḥ
sukumārakesaraśi(4)khāni ||
abataṃsayaṃti dayamānāḥ
pramadāḥ śirīrakusumāni || (fol. 1v1–4)

End

a(8)gan (!) tapayā (!) duhitamanorathaṃ (!) saṃpadbhyāṃ kaṇvopi tāvat śutavistāraḥ kriyatāṃ || duhitṛvatsalānena kā i(9)haivopacariṃtī (!) tichati (!) || manorathaḥ khalu me bhaṇito bhagavatyā || (fol. 19v7–9)

Colophon

iti śrīmadrāmeśvara(20r1)bhaṭṭasutanārāyaṇabhaṭṭaviracitāyāṃ śakuṃtalaprākṛtavivṛtau saptamokaḥ (!) samāptaḥ ||    ||
saṃvat 1885 miti (vaiiśapya) vadī (!) 10 saṃmaye (!) bhādrapada || śuklā tṛtīyā ravau ṣubhadine †yapurvehinaṇepīnāpya† brāhmaṇena liṣitam idaṃ pustakaṃ || (fol. 19v9–20r2)

Microfilm Details

Reel No. B 274/24

Date of Filming 09-05-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 29-12-2003