B 274-21 Abhijñānaśākuntala

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 274/21
Title: Abhijñānaśākuntala
Dimensions: 25 x 11 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3299
Remarks:


Reel No. B 274-21 Inventory No. 4903

Title Abhijñānaśākuntala

Author Kālidāsa

Subject Nāṭaka

Language Sanskrit, Prākṛta

Manuscript Details

Script Devanagari

Material paper

Size 25 .0 x 11.0 cm

Folios 51

Lines per Folio 9–10

Foliation figures in the upper left-hand margin of verso under the abbreviation śa.lā and lower right-hand margin of verso under the word rāma.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3299

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

yā sṛṣṭiḥ sraṣṭur ādyā vahati vidhihutaṃ yā havir yā ca hotrī

ye dve kālaṃ vidhattaḥ śrutiviṣayaguṇā yā sthitā vyāpya (2)viśvaṃ,

yām āhuḥ sarvabījaprakṛtir iti yayā prāṇinaḥ prāṇavaṃtaḥ

pratyakṣābhiḥ prapannas tanubhir avatu vas tābhir aṣṭābhir īśaḥ 1

nāṃ(3)dyaṃte

sūtradhāraḥ nepathyābhimukham avalokya, ārye yadi nepathyavidhānam avasitaṃ tad itas tāvad āgamyatāṃ,

praviśya naṭī, ajja u(4)tta i ahmi āṇavehu ajjo ko ṇioo aṇuciṭṭhī ahutti, (fol. 1v1–4)

End

rājā | bhagavan yathāśakti śreyase yatiṣye |

mārīcaḥ | kiṃ te bhūyaḥ priyam upaharāmi | rājā | ataḥ param api (2) kim asti yad iha bhavān priyaṃ karttum icchati | tarhīdam astu bharatavākyam |

pravarttatām prakṛtihitāya pārthivaḥ

(3) sarasvatī śrutamahatī mahīyasām ||

mamā pi ca kṣapayatu nīlalohitaḥ

pruvarmavam (!) parigataśaktir ātmabhūḥ (4)|| ||

iti niṣkrāntās sarve | saptamoṅkaḥ || || (fol. 51v1–4)

Colophon

samāptam idaṃ śākuntalākhyanāṭakam || || || || 6 || (fol. 51v4)

Microfilm Details

Reel No. B 274/21

Date of Filming 09-05-1972

Exposures 52

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 02-01-2004

Bibliography