B 274-17 Andhakāsuravadhopākhyāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 274/17
Title: Andhakāsuravadhopākhyāna
Dimensions: 22.2 x 10 cm x 45 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Maithili; Sanskrit; Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 888
Acc No.: NAK 1/365
Remarks:


Reel No. B 274-17 Inventory No. 3099

Title Andhakāsuravadhopākhyānanāṭaka

Author Raṅajit Malla

Subject Nāṭaka

Language Maithili, Newari

Manuscript Details

Script Newari

Material paper loose

State complete

Size 22.2 x 10.0 cm

Folios 45

Lines per Folio 7

Foliation figures in right-hand margin on the verso.

Date of Copying NS 888

Place of Copying Bhaktapur

King Ranajit Malla

Place of Deposit NAK

Accession No. 1/365

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ śrī 3 nṛtyanāthāya namaḥ || ||

khiṁsam || ||

ādau nāndī ślokaḥ ||

sānandaṃ phaṇivṛndabhūṣita tanuśca(1v2)ndrāvataṃ sovibhuḥ sphuryyaddānavakaṃ ca bhasmamakarot svīyevareṇā dhanaṃ |

caṃcaccāmara kinnarīgaṇa mudāsaṃvī(3)jitaṃ strīsamaṃ

pāyānarttana tālarakṣaṇaparo nṛtyeśvarassarvvadā || || (fol. 1v1-3)

sūtrokti (8) rājavarṇṇanā || ||

tribhuvaṇa mā || sāraṃga || e ||

rupaguṇa sundara, dānevalibhula dharama ekacīta |

jñā(fol. 2v1)naddhyānamanekaya,

nāṭagītajatarasa rātadina ehi manahīta ||

raṇajita ṭeka ||

gaja aśva gāva aja ehi(2)vada jhuṃda deva dvija ādara māna |

raghukula naramaṇi nepālamaṇḍaladhani dvija kāśinātha kayala va(3)khāna ||

me pu 4 || || me bhāsā ||  || (fol. 2r7-2v3)

naṭyukti deśava(fol. 2v5)rṇṇanā || ||

suniya pyāri mā soratha || kha ||

gocara suniya prāṇanātha || dhru ||

bhakatanagarapuri devi (6) basathi,

kṣatrapati bhairava rahathi ||

sujana paṇḍit pāṭha purāṇa,

dvija kāśinātha vakhāna ||

me pu 5 || || (7) me bhāsā || || (fol. 2v4-7)

(fol. 8v3) iti prathamo'ṅkaḥ || ||

(fol. 16r5) iti dvitīyo'ṅkaḥ || ||

(fol. 28r5) iti tṛtīyoṅkaḥ || ||

(fol. 37v7) iti caturthoṃ'ṅkaḥ || ||

End

svasti śrī 3 sve(3)ṣṭeśvarīcaraṇārādhanātasara sakalarājādhirāja paramabhaṭṭāraka dharmamurtti śrīśrījayara(4)ṇajinmalladevasya saptāṅga rājya vṛddhirastu || || sarvve tathāstu || ||

ārati || paṃcama || ekha || suma(5)raṇa kayamayetyādi || me pu 19 || (fol. 45v2-5)

Colophon

iti śrīśrījaya raṇajinmalladeva viracite andhakāsuropā(6)khyānanāma nāṭakapañcamo'ṅkassamāptaḥ || 0 || bhīmasyāpiraṇebhaṃgamunerapimatibhramaḥ |

ya(7)thā dṛṣṭaṃ tathā likhitaṃ mama dokho naduḥkhanaṃ || || śubha || ||

saṃ 888 mārgavadī 11 bṛhaspativāra || (fol. 45v5-7)

Microfilm Details

Reel No. B 274/17

Date of Filming 09-05-1972

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 06-01-2005

Bibliography