B 245-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 245/2
Title: Mahābhārata
Dimensions: 26 x 9.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 835
Acc No.: NAK 1/693
Remarks: Droṇaparvan or Āśvamedhikaparvan?


Reel No. B 245-2 Inventory No. 31413

Title Mahābhārata aśvamedhayajña

Subject Mahābhārata

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State incomplete

Size 26 x 9.5 cm

Folios 25

Lines per Folio 7

Foliation figures in the right-hand margin on the verso. figure in the last folio is on the recto.

Scribe Jayasiṃ

Date of Copying NS 833

Place of Deposit NAK

Accession No. 1-693

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

(vai)mpāyana uvācaḥ ||

śṛṇu rāja pravakṣāmi kathayāmi nasaṃsayaḥ

ekayā sarvvadeveṣu i(2)ndādaityā sa vai muni ||     ||

vaiśampāyana ṛṣina hlālā ||

he mahārāja janamejayaḥ (3) chalapolasa

chuṃ saṃdehe madayakāva jena kāne ṅehune ||

chahnuyā samastaṃ devaṃ indrade(4)va daitya muni

brahma veda vedāṅga sayāva coṅa ṛṣipani ||     ||

(fol. 2r1-4)

End

dhammeṣu hanyate vyādhi, dharmmeṣu (5) hanyate gṛha ||

dhasmeṣu hanyate satru jato dhammaṃ tato jaya ||     ||

dharmmana rogaṃ phuyi dharmmana rogaṃ(6 yu dharmmana satru phuyi ganā dharma datā anā jaya juyi dhakāva vaiśampāyana ṛṣina rājā (7) janamejaya kānā dhakā dhakāva kānaṃ || ۞ || (fol. 24v4-7)

Colophon

iti śrīmahābhārate śataśrāha(1)syāṃ saṃhitāyāṃ asvamedhayajña

dharmayudhisṭhir saṃvāde, yudhisṭhira yajña samaptaḥ ||     || (2)

yādiśrāṃ puṣṭakaṃ dṛtvā tādṛśrī liṣītaṃ mayā

jadi śuddhamaśuddhaṃ vā mama doṣo nadīyate ||     || (3)

svaṃ (!) 833 caitra sudi 3 śubha ||     || riṣiti jayasiṃ ||     || (4)

aparādha sahasrāṇi kiyatehaṃ misomayaṃ

dāsoyamiti me datvā kṣamasva jaga(5)dīśvaraḥ ||     ||

śubha ||     ||     ||     ||     ||     ||     || (6)

«Written in second hand:»

❖ nārāyanāya namaḥ ||     ||

nārāyanaṃ namaskṛtyaṃ naraṃ caiva narorttama

devī sarasvatī caiva tato jaya mu(7)dirayaḥ ||     || śubha ||     ||     || dharmmasaṃvāda || juro śubha || buddhavālakuhnu saṃpurṇṇa yāṅā || śubhaḥ || (8)

❖ samvat 835 phāgunavadi 2 thvakuhnu coyā juro śubhamastu sarvvakāraṃ || (fol. 25r1-8)

Microfilm Details

Reel No. B 245/2

Date of Filming 21-02-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 02-02-2005

Bibliography