B 245-10 Durghaṭaśloka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 245/10
Title: Durghaṭaśloka
Dimensions: 16.5 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 5/3308
Remarks:



Reel No. B 245/10

Inventory No. 20214

Title Durghaṭaślokavyākhyā

Remarks

Author

Subject kāvya

Language Sanskrit

Manuscript Details

Script Devanāgari

Material Paper

State incomplete

Size 16.5 x 9.5 cm

Binding Hole(s)

Folios 11

Lines per Page 11

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3308

Manuscript Features

Excerpts

«Beginning»


|| khacasya sutasya sutaḥ khacara ||


jananī khari na pītā khacaraḥ || (!)


khacarasya sutena hato khacaraḥ ||


khacarī ((parī)rodatī hā khacaraḥ || 1 || (!)


|| ‘thaḥ ||


vāyuḥ | bhīma | ghaṭorakachaḥ (!) | haḍaṃbāḥ | (!) pātī bhīma ghaṭorakacha no


khacara na hi || sūryaḥ karṇena || ghaṭorakachaḥ | haḍaṃbāḥ | parīrodati hāḥ


ghaṭorakachaḥ ||


yudhīṣṭhirasay sā kanyā nakulena vivāhitāḥ ||


bhīmasenasya sā mātā sā mātā varadā bhavaḥ || 1 ||


‘rha


hīmā balaḥ pārvvatīḥ | śīva+vīrabhadranī mātā | pārvvatīḥ prastanaṃ || vara || || || (exp. 3t1–7)



«End»


śrīharivaṃśe prāvṛṭvarṇane śrīkṛṣṇaṃ prati balabhadravākyaṃ ||


cetanaṃ puṣkaraṃ kośaiḥ kṣudhyādhmātaiḥ samaṃtataḥ ||


na ghṛṇīnāṃ na ramyāṇāṃ vivekaṃ yāṃti kṛṣṭaya || 1 ||


asya vyākhyā ||


puṣkaraṃ ākāśaṃ kośavad āvarakatvāt ||


āśrayatvād vā kośāḥ meghās taiś cetanam iva calad rūpam iva bhāti || luptopametat ||


kṣudhyādhmātaiḥ kṣudhye hitaṃ kṣudhyaṃ annaṃ tad hetutvād jalam api tena samaṃ tataḥ


sarvātrādhmātaiaḥ pūritaiḥ dhmāśabdāgnisaṃyogayoḥ ihāṅpūrvakaḥ pūrṇārthaḥ kṣudhyair vāyubhir


ādhmātaiḥ śabditair iti vā || tadā pṛṣṭayoḥ manuṣyāḥ kṛṣṭayaś carṣaṇayo ityādi nighaṇṭadarśanāt ||


ghṛṇīnāṃ ghṛṇayor aviraśmayas tad yogā divasā api tadyogenābhidhīyante || divasānāṃ ramyāṇāṃ


rātrīṇāṃ ramyā rātrir iti nighaṇṭadarśanāt vivekaṃ bhedena yānti na prāpnuvanti || iyaṃ durdinoktiḥ ||


|| śrīr astu || śrī śubhaṃ bhūyāt ||


stanamaṇḍalam āśritya nakhasya varayoṣitāṃ ||


kadā karṇayate gānaṃ ramayā saha raṃgarāṭ || 1 || (fol.11v1–12r4)


«Colophon»x


Microfilm Details

Reel No. B 245/10

Date of Filming 21-03-1972

Exposures 13

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 30-04-2013

Bibliography