B 242-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 242/2
Title: Mahābhārata
Dimensions: 41 x 15.5 cm x 363 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1853
Acc No.: NAK 3/190
Remarks: Ādiparvan; comm. by Nīlakaṇṭha


Reel No. B 242-2 Inventory No. 31148

Title Mahābhārata and Bhāratabhāvadīpa

Remarks Bhāratabhāvadīpa is Nīlakaṇṭha’s commentary on Mahābhārata

Author attributed to Vyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 41.0 x 15.5 cm

Folios 365

Lines per Folio 8–10

Foliation figures in the upper left-hand margin under the abbreviation ā. ṭī. (some where bhā. ā. ṭī and some where bhā. ā. also) and in the lower right-hand margin under the word rāma on the verso; the foliation in the lower-right hand margin is quite distorted in some folios.

Scribe Harideva

Date of Copying SAM (VS) 1853

Place of Deposit NAK

Accession No. 3/190

Manuscript Features

The text contains the Ādiparva and Bhāratabhāvadīpa commentary on it.

Folio numbers 116, 271 and 337 are assigned twice to successive folio, but the text is continuous.

Two exposures of fols 170v–171r and 175v–176r, the first exposures appear between fols. 168, 169 and 173, 174

Fols. 197 and 198 are mentioned together. It is because; the scribe didn’t mention 198 separately by mistake, text is continuous.

Excerpts

«Beginning of the root text:»

|| oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ || 

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

oṃ namo bhagavate vāsudevāya ||

oṃ namaḥ pitāmahāya

oṃ namaḥ prajāpatibhyaḥ ||

oṃ namaḥ kṛṣṇa(5)dvaipāyanāya ||

oṃ namaḥ sarvavighnavināyakebhyaḥ ||

lomaharṣaṇaputra ugraśravāḥ ||     || || śrī ||

sautiḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre || 1 ||     ||

sukhāsīnān abhyagacchad brahmarṣīn saṃśitavratān ||

vinayāvanato bhūtvā kadācit sūtanaṃdanaḥ || 2 ||

tam āśramam anuprāpto(!) naimiṣāra(5)ṇyavāsināṃ

citrāḥ śrotuṃ kathās tatra paribavrus tapasvinaḥ (||) 3 (||)

avivādya munīs(!) tāṃstu sarvān eva kṛtāṃjaliḥ

apṛcchat sa tapovṛddhiṃ (6) sadbhiś caivābhipūjitaḥ || 4 || (fol. 2r5, 4v4–5, 5r5 and 5v4–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

yaṃ vaktraṃ mukurā iveṃdriyamanomāyāḥ parāgdṛśyatāṃ

ninyus tastha(!) vimādināpi ca virāṭ sūtreśa bhāvaṃ gataṃ ||

taṃ pra(2)tyag dṛg adṛśyam akṣaram aṇuṃ tyaktopanetratrayāḥ

śrīgopālam upāsmahe śrutiśiro vaṃśīravair darśitaṃ || 1 ||

nārāyaṇam iti naro ʼvidyāvacchinnaṃ caitanyaṃ jīvaḥ tena viṣayī kṛtena vacchinna(!)caitanyarūpe (4) brahmaṇi śuktau rajatavat kalpitaṃ carācaraṃ apśabdavācyaṃ nāraṃ || … tato vighnavināyakān namaskṛtya sukhāsīnān iti bhāratāraṃbhaśloke ʼpekṣitaṃ pūrayati gadyena lomaharṣaṇaputra iti (7) lomāni harṣayāṃ cakre śrotṝṇāṃ yaḥ svabhāṣitaiḥ karmaṇā prathitas tena lomaharṣaṇasaṃjñayeti kaurmye niruktārthanāmnaḥ putraḥ ugraśravāḥ … sautiḥ sūtajāter utpattir uktā vāyupurāṇe || vainyasya tuṣṭayor yajñe varttamāne mahātmanaḥ sūtyāyām abhavat sūtaḥ prathamaṃ varṇavaikṛtaṃ aiṃdreṇa haviṣā tatra haviḥ spṛktaṃ(!) bṛ(2)haspateḥ (fol. 1v1–2, 2r3–4, 4v6–7 and 5r1–2)

«End of the root text:»

jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca ||

yuktaḥ paramayā prītyā tāv uvācācyutārjunau || 16 ||

youvābhyāṃ puru(4)ṣāgryābhyāṃ tarppito smi yathāsukhaṃ ||

anujānāmi vāṃ vīrau caraṃtaṃ yatra vāṃchitaṃ || 17 ||

evaṃ tau samanujñātau pāvakena ma(5)hātmanā ||

arjuno vāsudevaś ca dānavaś ca mayas tathā || 18 ||

parikramya tataḥ sarve trayo pi bharatarṣabha ||

ramaṇīye nadī(6)kūle sahitāḥ samupāviśan || 19 || (fol. 363r3–6)

«End of the commentary:»

mātu(!) dha[[rma]]jñatāṃ ca vaḥ mātuḥ vaḥ yuṣmān(!) saṃbaṃdhitapā(!)dharmajñatāṃ yuṣmadīyaṃ paramadharmajñānaṃ mātur astīti vijñāyety arthaḥ 2 brahma tat vedāṃtaprasiddhaṃ 3

16 caraṃtaṃ yatra vāṃchitam ity anenāpratihatagatitvaṃ dvayor api dattaṃ mayety arthaḥ 17 18 || 19 || ||  ||     ||     || (fol. 362v1 and 363r1)

«Colophon of the root text:»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ ādiparvaṇi khāṃḍa(7)vadāhaḥ samāptaḥ || śubhamastu || || ○ || || ○ || || (fol. 363r6–7)

«Colophon of the commentary:»

iti śrīmatpadavākyapramāṇa[[jña]](2)maryādādhuraṃdharacaturddharavaṃśāvataṃsagoviṃ[[da]]sūrisūnoḥ śrīnīlakaṃṭhasya(!) kṛtau bhāratabhāvadīpe ādiparvaṇi khāṃḍavadāhārthaprakāśaḥ || sa(8)māptaś cāyaṃ ādiparvaṇi bhāvadīpaḥ || || ||

śrīvāsudevāya namaḥ ||

saṃvat || 1853 ||

śucau māse site viśve tithau ca ravivāsare ||

haride(9)vena likhitaṃ rāmacaṃdraprasādataḥ ||

adṛṣṭabhāvān mativibhramāc ca

yad yatra hīnaṃ lihitaṃ mayā ca |

tat sarvam āryyaiḥ pariśodhananīyaṃ

ko yaṃ na kuryāt khalu lekhaka(10)sya || 2 || śrī || || || || || śrī || || || || || (fol. 363r1–2 and 8–10)

Microfilm Details

Reel No. B 242/2

Date of Filming 20-03-1972

Exposures 381

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fosl. 46v–47r, 166v–167r, 170v–171r, 232v–240r and 335v–336r

Catalogued by RK

Date 09-08-2007

Bibliography