B 240-7 Jaṅgabāhāduramahimāvarṇana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 240/7
Title: Jaṅgabāhāduramahimāvarṇana
Dimensions: 27 x 13 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 2/372
Remarks:

Reel No. B 240-7

Inventory No. 26484

Title Jaṅgabahāduramahimāvarṇana

Remarks An alternative title is Puṇyaratnāvalī

Subject Kāvya

Language Sanskrit

Reference SSP p. 48a, no. 2097

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 27.0 x 13.0 cm

Folios 13

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title pu.ra. and in the lower right-hand margin under the word rāma

Date of Copying SAM (VS)1915

Place of Deposit NAK

Accession No. 2/372

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    || 

jyotir mātra sadānanda nirmalajñānarūpiṇe

namaḥ kṛṣṇāya devāya saccidānandamūrttaye1 || 

(2) puṇyadhana uvāca ||    ||

nānā vidhā harer bhaktā purā jātā yugatraye

tatkathā viśrutāś cāpi guro tvat kṛṣṇadeva bhoḥ (!) 2

(3) kalāvasmin yuge ko ʼbhūd bhagavadbhaktasattamaḥ

kṛtvā ⟨nya⟩ hyanaṃtapuṇyāni lokān ko (!) tārayat samān 3

tat sarvaṃ (4) me samācakṣva yadi te mayyanugrahaḥ

anuktam api bhoḥ (!) kṛṣna deva jijñāsave ʼdhunā4 (fol. 1v1–4)

End

śatrūñ (!) jitvā ca tubhyaṃ naravara bhavitā dillirājyaṃ (!) hyava(10)śyaṃ

svīyād iddhāt pratā[pāt] (!) tithinavavidhutaḥ sammitābdopariṣṭāt

satyaṃ satyaṃ ca satyaṃ jalanidhitana(1)yākāṃtakoktyāḥ samādhau

laṃkānāthaṃ raghupatir iva prāk tathā kṛṣṇamūrttiḥ 32 (!) (fol. 12v9–10,13r1)

Colophon

iti śrīpuṇyaratnāvalyāṃ puṇyadhanakṛṣṇasaṃvāde līlāvallabhacaritopākhyāne jaṅgavāhādūramahimāvarṇano (!) nāma paṃcamo ʼdhyāyaḥ (fol. 13r1–3)

Microfilm Details

Reel No. B 240/7

Date of Filming 19-03-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-06-2007

Bibliography