B 240-5 Gīrvāṇayuddhavikramacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 240/5
Title: Gīrvāṇayuddhavikramacarita
Dimensions: 24.5 x 10.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 5/1375
Remarks:

Reel No. B 240-5

Inventory No. 38725

Title Gīrvāṇayuddhavikramaśāhacarita

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, missing fol. 1v

Size 24.5 x 10.5 cm

Folios 18

Lines per Folio 8

Foliation figures in the upper left-hand margin of the verso and sometimes word śrīḥ appears with the foliation.

Place of Deposit NAK

Accession No. 5/1375

Manuscript Features

Excerpts

Beginning

punaḥ punar ahaṃ tvidam ekam eva || 

śrotāsya yaḥ paramaharṣayutaḥ pravaktā

tatrā stu te ʼti karu[[ṇā]]mayadṛṣṭi(2pātaḥ || 5 || 

|| śrī⟪‥⟫|| raṃ[[ganātha]]mahāprājña nītiśāstravicakṣaṇa (!)

kṣamāsāgara(3)viprendra sarvaprāṇidayāṃnaghaḥ (!) || 6 ||

viśuddhānvayasaṃbhūta nepālādhipateḥ priyaḥ ||

sarvaśāstrārtha(4)tattvajña dīnabandho guṇāṃbudhe || (fol. 2r1–4)

End

evaṃ tu gadatas tasya satyavācaḥ sudharmmaṇaḥ || 

paśyatām eva sarveṣāṃ sutaḥ paṃcatva(6)m āgamat (!) || 46 || 

dharmmādīnavaru(hyātha)kalinā cātibalīyasā (!) 

kṛ(7)to viparyyayas tatra satye hānir jayo nṛte || 47 || 

tasmin mṛte vipraśiśau sa(8)bharānāṃ (!) puravāsinām | 

hāhākāro mahān āsīt samaṃtāt dvijamāriṣa || 48 || (fol. 19v5–8)

Sub-colophon

iti śrīmanmahārājādhirājanepāleśvara śrī[gī]rvāṇayuddhavikramasāhacarite ⟪saṃgamakhaṃṇḍe⟫ [[ādikhaṇḍe sudharmopākhyāne]] tṛtīyodharā(6)yaḥ (!) (fol. 15v5–6)

Microfilm Details

Reel No. B 240/5

Date of Filming 19-03-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-05-2007

Bibliography