B 240-4 Gorakhādhīśavaṃśāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 240/4
Title: Gorakhādhīśavaṃśāvalī
Dimensions: 20.5 x 8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 2/81
Remarks:

Reel No. B 240-4

Inventory No. 39543

Title Gorakhādhīśavaṃśāvalī

Subject Itihāsa

Language Sanskrit

Reference SSP, p. 41b, no. 1802

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 20.8 x 8.0 cm

Folios 5

Lines per Folio 5

Foliation figures in the lower right-hand margin of the verso under the word śrīḥ

Scribe Dharaṇīdhara Śarmā

Place of Deposit NAK

Accession No. 2/81

Manuscript Features

Text contains list of the king is mentioned up to the King Rāmasāha only.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || 

śrīvindhyavāsinyai namaḥ || 

prasādād viṃdhyavāsinyāś caritaṃ karṇamādhu(2)ram (!) || 

gorṣādhīśasya nṛpater vaṃśāvali śubhān imām || 1 ||  (!)

śrīsūryānvayato jāto rājā hyami(3)tavikramaḥ || 

vikhyāto ʼyitabam nāmā babhūva nṛpasattamaḥ || 2 || 

gaḍhājaṃvīranāmākhye devatā(4)yatanāvṛte || 

phalapuṣpasamākīrṇe varābumbho bhavan nṛpaḥ || 3 || (fol. 1v1–4)

End

tato bhava(3)t rājasiṃho darveṃnāmā subuddhimān || 

tatāna pūrvato bhūmim āgandītaṭagāminīm ||(4) || 29 || 

tasyātmajo bhavad bhūpaḥ pūrṇasāhaḥ sapatnajit || 

gaṃdyāḥ (!) pulinam āsṛtya mā(5)heśvaryaṃtakaṃ (!) kṛtam || 30 || 

ato bhavad rāmasāhaś caturvarṇānupālakaḥ || 

tejāgamī (!) mahādhī(1)raḥ sarvaśāstrārthavit prabhuḥ || 31 || (fol. 4v2–5r1)

Colophon

kārtike śuklapakṣe tu navamyāṃ kujavā(2)sare || 

likhitaṃ pustakaṃ cedaṃ dharaṇīdharaśarmaṇā || 1 || 

śubhaṃ bhūyāt ||   || rāmaḥ || 〇 || (fol. 5r1–2)

Microfilm Details

Reel No. B 240/4

Date of Filming 19-03-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks two exposures fols. 3v–4r,

Catalogued by MS

Date 30-05-2007

Bibliography