B 24-43 Kāśīsundaryavadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 24/43
Title: Kāśīsundaryavadāna
Dimensions: 29.5 x 4.5 cm x 4 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date: NS 386
Acc No.: NAK 1/1697
Remarks:


Reel No. B 24-43

Inventory No. 30810

Title Kāśīsundaryavadāna

Remarks = Avadānaśataka 76

Author

Subject Avadāna; Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29.5 x 4.5 cm

Binding Hole(s) One in center-left

Folios 4

Lines per Folio 5

Foliation Numerals in the right margin of the verso

Scribe

Date of Copying NS 386 (~1216 CE)?

Place of Copying

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

Minor damage on the left side. Additions in the margins.

It appears that this manuscript was written at the same time as A 936-2 Dharmapālāvadāna (= Avadānaśataka 33) which is dated NS 386.

Excerpts

Beginning

(fol. 1v1)⁅oṃ namo⁆ buddhāya || kāśikasundarīti buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair ddhanibhiḥ pauraiḥ śreṣṭhibhis sārthavāh⟨y⟩ai[r] dai(!)vair nnāgair yakṣair asurai(2)⁅r garu⁆ḍaiḥ kinnarair mahoragair iti | devanāga⟨r⟩yakṣāsuragaruḍakinnara〇mahoragābhyarcito mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratya(3)⁅ya⁆bhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vārāṇasyāṃ viharati ṛṣi〇patane mṛgadāve vārāṇasyāṃ nagaryāṃ rājā brahmadatto rājyaṃ kārayati | ṛddhañ ca sphī(4)tañ ca kṣemañ ca subhikṣaṃ cākīrṇṇabahujanamanuṣyañ ca praśāntakalikala〇haḍimbaḍamara[ṃ] taskaro(!)rogāpagataṃ śālīkṣugomahiṣīsampannaṃ priyam ivaikapu(5)trakaṃ rājyaṃ pālayati | yāvad asau rājña<ref>Read rājā</ref> devyā [sa]ha kṛīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa devī āpannasatvā saṃvṛttā

End

(fol. 4v1)kiṃ manyadhve bhikṣavaḥ yā sā (2)rājaduhitā iyaṃ sā kāśisundarī dārikā yad anayā vihāraḥ pratipa(!)di〇tas tena abhirūpā darśanīyā prāsādikā saṃvṛttā ya[t] kanakamuno(!) bhagavati pravrajya daśa(3)varṣasahasrāṇi maitrī bhāvanā<ref>Read bhāvitā</ref> tenedānīm arhatvaṃ sākṣātkṛtam iti hi bhi〇kṣavaḥ | ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ | ekāntaśuklānām ekāntaśu(4)klo vyatimiśrāṇāṃ vyatimiśras tasmāt tarhi bhikṣavaḥ | ekāntakṛṣṇā〇ni karmāṇy apāśya vyatimiśrāni ca | ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīya ity evaṃ vo bhi(5)⁅kṣava⁆ḥ śikṣitavyam idam avocat | bhagavān āttamanas te bhikṣavo bhagavato bhāṣitam abhyanandaṃ || ○ ||

Colophon

sarvasatvārthaṃ hetunā ||

References

<references/>

Microfilm Details

Reel No. B 24-43

Date of Filming 23.09.1970

Exposures 9

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Two exposures of fols. 2v-3r

Catalogued by MD

Date 21.08.2012