B 232-9 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 232/9
Title: Skandapurāṇa
Dimensions: 35 x 7 cm x 193 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 810
Acc No.: NAK 1/419
Remarks:



Reel No. B 232/9

Inventory No. 67216

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.0 x 7.0 cm

Binding Hole(s)

Folios 193

Lines per Page 8

Foliation figures in middle right-hand margin of the verso.

Scribe Bhāgīrāma

Illustrations:

Date of Copying NS 810 ( NS 782 )

Place of Copying

King Sumati-Jaya-Jitāmitra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/419

Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ śivāya || ❁ ||


yasyājñayā jagatsraṣṭā viriñciṣ(!) pālako hariḥ |


saṃharttā kālarudrākhyo tamas tasmai pinā(ki)ne ||


tīrthānām uttamaṃ tīrthaṃ kṣetrāṇāṃ kṣetram uttamaṃ ||


tatraiva naimiṣāraṇye śaunakādyās tapodhanāḥ ||


dīrghasatraṃ prakurvvantaḥ satriṇāṃ sumatena ca ||


teṣāṃ saṃdarśanotsukyād āgato hi mahātapāḥ ||


vyāsaśiṣyo mahāprājño lomaśo nāma nāmataḥ |


tatrāgataṃ te dadṛśur munayo dīrghasatriṇaḥ ||


uttasthur yugapat srvve sarve hastāḥ samutsukāḥ |


datvārghyapādyam asakṛn munayo vītakalmaṣāḥ ||


taṃ paprachur mahābhāgāḥ śivadharmaṃ suvistaraṃ ||


munayaḥ ūcuḥ || (fol. 1v1–3)


«End: »


yāni yāni hi rudrasya caritrāṇi mahāṃtyati ||


śrutāni paramārthāṇāṃ bhūyaḥ kiṃ kathayāmi vaḥ || ||


ṛṣaya ūcu ||


evam uktaṃ tvayā sūta caritaṃ śṃkarasya ca ||


anena caritenaiva saṃtṛptāsmo na saṃśayaḥ || ||


sūta uvāca ||


vyāsaprasādāt śrutam asti sarvaṃ


mayā (ta)taṃ śaṃkararūpam adbhutam ||


suvisṛtaṃ cādbhutavedagarbhaṃ


jñānātmakaṃ paramaṃ puṇyarūpaṃ (!)


śraddhayā (pa)rayā ye ca arcayaṃti śivapriyaṃ ||


śṛṇvaṃti caiva paraṃ (!) bhaktyā śambhormāhātmyam adbhutam || (!)


śivaśāstram idaṃ viprās te yāṃti paramāṃ gatiṃ || || (fol. 192r3–5)



«Colophon:»


iti śrīskandapurāṇe kedārakhaṇḍe śaivaśāstre pañcatriṃśodhyāyaḥ || 35 ||


sa(mā)ptaṃ || bhā 1 śrīśrīsumatijayajitāmitramalladevasana thva pustaka dayakā |


bhāgirāma paramāna yatina sa samvat 810 kārttika sudi 9 śubhaṃ ||



netrāṣṭāśvāṅkitābde vidhitithisahite bhānuvāre mahātmā


ākhāḍhe kṛṣṇapakṣe nṛpamaṇikamaṇiḥ svaspadaṃ vaiṣṇavīyaṃ |


hitvā rājyādibhogaṃ hyagamad atiśucaṃ varddhayan nāgarīye


chatrādiśrīnṛsiṃho ‘tanusadṛśatanur bbhottarākhāḍhake smin || (fol. 192r5–193r2)


Microfilm Details

Reel No. B 232/9

Date of Filming not indicated

Exposures 29

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 26-08-2013

Bibliography