B 22-7 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/7
Title: Bhagavadgītā
Dimensions: 27.5 x 4.5 cm x 66 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/24
Remarks: A 931/4

Reel No. B 22/7

Title Bhagavadgītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, some folios damaged

Size 27.5 x 4.5 cm

Folios 64

Lines per Folio 4-5

Foliation figures in the right margin of verso

Scribe Vaṃśamaṇi

Date of Copying LS 433 vaiśākhaśuklacaturthī bhaumavāsara (~1563 AD)

Place of Copying Śataṃlakhāgrāma

Place of Deposit NAK

Accession No. 4-24

Manuscript Features

Excerpts

Beginning

/// ya bhūmāv asapatnam ṛddhaṃ
rājyaṃ surāṇām api cādhipatyam ||

sañjaya uvāca ||

evam uktvā hṛṣīkeśaṅ guḍākeśaṣ parantapaḥ |
na yotsya iti govindam uktvā tūṣṇīm babhūva ha || (fol. 7r)

End

yatra yogīśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ |
tatra śrīr vijayo bhūtir ddhruvā (nītir mmati)r mmama ||

iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ bhīṣmaparvvaṇi bhagavadgītāsūpaniṣatsv aṣṭādaṣo dhyāyaḥ || || (fol. 70v)

Colophon

oṃ lasaṃ 433 vaiśākhaśuklacaturthyāṃ bhaume śataṃlakhāgrāme śrīśaṅkareṇālekhi || ||

bhāratāmṛtasarvvasya gītāyā mathitasya ca |
sāram uddhṛtya kṛṣṇena arjjunasya mukhe kṛtaṃ || ||

oṃ śubham astu || śrīr astu || śrīkṛṣṇāya namaḥ || oṃ durggādevyai na (!) || (fol. 70v)

Microfilm Details

Reel No. B 22/8

Date of Filming 16-09-1970

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002