B 205-7 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 205/7
Title: Skandapurāṇa
Dimensions: 42 x 10 cm x 298 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 810
Acc No.: NAK 1/877
Remarks:


Reel No. B 205-7 Inventory No. 67082

Title Skandapurāṇakāśīkhaṇḍa

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 42.0 x 10.0 cm

Folios 298

Lines per Folio 9

Foliation figures in the middle of the right-hand margin next to the word śrī on the verso

Scribe Daivajña Śivahari

Date of Copying SAM (NS) 810

Place of Deposit NAK

Accession No. 1/877

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīkṛṣṇāya ||

oṃ kāśīpataye namaḥ ||

nārāyaṇa(!) namaskṛtya, naraṃ caiva narottamaṃ |

devīṃ sarasvatīṃ caiva, tato jayam udīrayet ||

tan manmahe maheśānaṃ, maheśānapriyārbhakaṃ |

gaṇeśānaṃ kaliṃgeṇe<ref name="ftn1">karigaṇe-</ref>śānānanam anāmayaṃ ||

bhūmiṣṭhāpi na yātra bhūs tridivato[ʼ]py uccairadhaḥ sthāpitā

yāvad dhābhu(!) vimuktidā syar(!) amṛtā yasyāṃ mṛtā jantavaḥ |

yā nityaṃ trijagatpavitrataṭinītīre suraiḥ sevyate,

sā kāśī tripurārirājanagarī pāyād apāyārj(!) jagat || (fol. 1v1–3)

End

etacchravaṇataḥ puṃsāṃ, sarvvatra vijayo bhavet |

saubhāgyaṃ cāpi sarvvatra, prāpnuyān nirmmalāśayaḥ ||

yasya viśveśvara(!) tuṣṭas, tasyaitacchravaṇe matiḥ |

jāyate puṇyayuktasya, mahānirmmalacetasaḥ ||

sarveṣāṃ maṅgalānāñ ca mahāmaṅgalam uttamaṃ |

gṛheʼpi likhitaṃ pujyaṃ, sarvvamaṅgalasiddhaye || || 

sarveṣāṃ maṅgalānāñ ca mahāmaṅgalam uttamaṃ |

gṛhe ʼpi likhitaṃ pujyaṃ, sarvvamaṅgalasiddhaye ||  ||  (fol. 298r6–8)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyo nāma śatatamo[ʼ]dhyāyaḥ samāptaṃḥ(!) || 100 ||     || śiva(!) prīṇātu || ❁ ||

❖ samvat 810 bhādrapadamāse kṛṣṇapakṣacaturddaśyāṃ tithau, utra(!)phālguṇī nakṣatre, śuklayoge ādityavāsare, kanyāraśigate savitali(!), sa yava(!)rāsigate candramaśi(!) || likhiti(!) saṃpūrṇṇaṃ yāṅā dinaḥ || || likhiti(!) daivajña śivahari, thva kunhu śrīśrīśrīkāśikhaṇḍa puthi coya dhunakā juro ||     ||      ||   || śubhaṃ bhavatu sarvvadākāraṃ(!) ||     ||     7   || (fol. 298r8–v1)

Microfilm Details

Reel No. B 205/7

Date of Filming 21-02-1972

Exposures 302

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 39v–41r and 228v–229r

Catalogued by BK

Date 31-01-2008

Bibliography


<references/>