B 16-3 Saṅgītasarvasva

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 16/3
Title: Saṅgītasarvasva
Dimensions: 52.5 x 4 cm x 27 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Saṅgīta
Date:
Acc No.: NAK 1/1536
Remarks:


Reel No. B 16-3

Inventory No.: 60830

Title Saṅgītasarvasva

Author Jagaddhara

Subject Saṅgīta

Language Sanskrit

Reference SSP, p. 158a, no. 5917

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.5 x 4.0 cm

Binding Hole one in centre-left

Folios 27

Lines per Folio 6

Foliation figures in middle right-hand margin and letters in middle lleft-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1536

Manuscript Features

Excerpts

«Beginning: »

❖ oṃ namo nṛtyanāthāya ||

svarggaṅgāyamanī[[paṭī]]yati taṃ liddīpīyati dyostalaṃ |<ref name="ftn1">unmetrical </ref>

yad araṅṅīyati marddalīyati ghanaṃ stārāya(!) puṣpīyati |

gaurī yatra naṭīyatīndutaraṇī yat kā[ṃ]syatālī yataḥ

śambhor adbhutanāṭyasaṅgatir iyaṃ bhūyāt tava śreyase ||

nāṭyadarppeṇa saṅitavallīsaṅgītaśeṣaraṃ |

nāṭyalocanasaṅgīta kalpabṛkṣai(!) nirūpayan ||

daśarūpaṃ ratnakoṣam bharatoktādikan tathā |

saṅgītasarvasvam idaṃ tanoti śrījagaddharaḥ | (fol. 1v1–3)

End

vrīḍāṃ vihāya ratikelikalānuraktā

saṅkīrttitā(kādhavaraṃ)r abhisāriketi |

nidrākaṣāyamukulīkṛtatāmranetro

nārī nakhavraṇāviśeṣavicitritāṅgaḥ |

yasyāḥ kuto ʼpi gṛham eti ++ḥ prabhāte

śākhāṇḍateti/// rāṇaiḥ ||

dattvā vidhiṃ pracalitaḥ svagṛhād vidūraṃ

yasyāḥ patiḥ prava+ryaviśeṣayogāt |

naivāgatas tad avadhau virahāgnitas tāṃ

tāṃ ++++++ tamām iti kīrttayanti || (exp. 29t5–29b3)

=== Colophon ===x

Microfilm Details

Reel No. B 16/3

Date of Filming 01-09-1970

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 04-11-2009

Bibliography


<references/>