B 152-2 Śivārcanacandrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 152/2
Title: Śivārcanacandrikā
Dimensions: 46 x 14.5 cm x 424 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 851
Acc No.: NAK 1/50
Remarks:


Reel No. B 152/2

Inventory No. 66674

Title Śivārcanacandrikā

Remarks

Author Śrīnivāsa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari + Devanagari

Material paper

State incomplete, partly damaged and faded

Size 46 x 14.5 cm

Binding Hole none

Folios 424?

Lines per Folio 8–12

Foliation inconsistent

Date of Copying NS 851

Place of Deposit NAK

Accession No. 1/50

Manuscript Features

A bundle of at least two incomplete manuscripts of the Śivārcanacandrikā. Folios are partly in disorder.

  • exps. 1–273t : chapter 1–27 [written by several scribes]
  • exps. 273b–368t: chapter 14–21, 23, 27
  • exps. 368b–424t: chapter 42–46
  • exps. 424b–453b: chapter 4–8?

Abounds in scribal errors.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīmataṃ siṃdurāsyaṃ śaśiśakaladharaṃ bandhujīvābhibhāmaṃ
dānādbhiḥ siktagaṃthaṃ smalahīlakalubhāl līlaya ||    || khalayataṃ ||
pratyūhadhyātabhānuṃ pṛthutarajaṭaraṃ brahmavicīśavaṃdyaṃ,
vaṃde siṃdūrapūrī garivarasutayā carcitaṃguṃgakuṃbhaṃ || (fol. 1v1–2)

End

tṛtīye saptaśatyākhyasālāmaṃtranakarṇṇayoḥ ||
vidhiviracitaḥ samyak supayyāyāḥ suvistaraḥ
paṃcāyata x namantrāṇāṃ caturthavistaraḥ kṛtaḥ ||
saṃsāgarasāgara + + + + + + + narāḥ |
abhyarcya devatās teṣāṃ yotā etai mayā kṛtāḥ ||
eteṣv ekaṃ samārū[hya] tal lokadvīpam etya ca |
tatra bhuktākhilām bhogān mūktiratnam avāpnūyāt ||
suṃdarācāryyaśiṣyena śrīnivāsena dhīmatā ||
caṇḍikāyāṃ praṇītāyāṃ ṣaṭcatvāriṃ[śa]ḥ | prakāśakaḥ ||    || (exp. 369t; fol. 283r1–3)

Colophon

iti śrīsuṃdarācāryyacaraṇada(!)viṃdadvaṃdvāṃtevā[sinā] śrīnivāsabhaṭṭena viracitāyā[ṃ] śrīśivārcanacaṃdrikāyāṃ ṣaṭcatvāriṃśaḥ prakāśaḥ ||    ||
samāptā śivārcanacaṇḍikāḥ(!) ||    || śubham astu sarvvadā jayati ||    ||
samva 851 śrāvaṇaśudi tṛtiyā saṃpūrṇṇa ||    || śrī 3 śiva, bhavānī prītir astu || ❁ || (exp. 369t; fol. 283r3–4)

Microfilm Details

Reel No. B 152/2

Date of Filming 07-11-1971

Exposures 460

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by SG/MD

Date 04-07-2013