B 151-1 Śāradātilaka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 151/1
Title: Śāradātilaka
Dimensions: 25 x 10.5 cm x 199 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 810
Acc No.: NAK 1/61
Remarks:


Reel No. B 151-1

Inventory No. 62234

Title Śāradātilaka

Author Lakṣmaṇadeśikendra

Subject Śaiva Tantra

Language Sanskrit

Reference BSP 4.2. p. 176

Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 201

Lines per Folio 5–9

Foliation figures in the middle right-hand margin of the verso

Scribe Daivajña Pītāmbara

Date of Copying SAM (NS) 810

Place of Deposit NAK

Accession No. 1/61

Manuscript Features

The MS is written in different hand from the fol. 19.

The text starts form the 1st paṭala and runs up to the 25th paṭala.

The folio numbers 27, 28 are mentioned double but text is not repeated.

Excerpts

Beginning

❖ oṁ namaḥ śivāya ||

śrīsāradāyai ||

nityānandavapurnnirantaragalatpañcāśadarṇṇaiḥ kramād

vyāptaṃ yena carācarātmakam idaṃ śabdārtharūpaṃ jagat |

śabdabrahama yad ūcire sukṛtinaś caitanyam antarggataṃ

tad vo [ʼ]vyād aniśaṃ śaśāṅkasadanaṃ vācām adīśam mahaḥ ||

antaḥsmitollasitam indukalāvataṃsam

indīvarodarasahodaranetraśobhi |

hetus trilokavibhavasya navendumauler

antaḥpuraṃ diśatu maṅgalam ādarād vaḥ ||

saṃsārasiṃdhos taraṇaikahetūn,

vande gurūn mūrddhni śivasvabhāvān |

rajān(!)si yeṣām padapaṃkajānān

tīrthābhiṣekaśriyam āvahanti || 3 ||

sāraṃ vakṣyāmi tantrāṇāṃ sāradātilakaṃ śubhaṃ |

dharmmārthakāmamokṣāṇāṃ prāpte[ḥ] prathamakāraṇaṃ ||

śabdārthasṛṣṭir mmunibhiś chandobhir ddevataiḥ<ref name="ftn1">For daivataiḥ</ref> saha |

vidhiś ca mantrayantrāṇāṃ tantre ʼsminn abhidhīyate ||

nirgguṇaḥ saguṇaś ceti śivo jñeyaḥ sadātanaḥ ||

nirgguṇaḥ prakṛter anyaḥ saguṇaḥ sakalaḥ smṛtaḥ ||

saccidānandavibhavāt sakalāt parameśvarāt |

āsīc chaktis tato nādo nādād binduḥ samudbhavaḥ || (fol. 1v1–2r3)

End

tasmād abhūd akhiladeśikavīracandra[ḥ]

ṣaḍtarkkasāgaravihāravinodaśi(!)laḥ

yasya triko(!)kavihi⟪‥⟫taṃ vijayābhidhānam

ācāryyapaṇḍita iti prathayanti santaḥ ||

tannandano deśiko bhūc

śrīkṛṣṇa ity abhyuditaprabhāvaḥ

yatpādakāruṇyasudhābhiṣekāl

lakṣmīm parām aśnuvate kṛtārthāḥ ||<ref name="ftn2">Pāda a is unmetrical. We could correct it in this way (tannanadano deśikadeśiko ʼbhūcº) to make metrical.</ref>

āścaryyavidyāvibhavasya tasya

jātaḥ⟨||⟩ prabho[r] llakṣmaṇadeśikendraḥ |

vidyāsv aśeṣāsu karā(!)su sarvvā-

sv api prathāṃ yo gamahīṃ<ref name="ftn3">For mahatīṃ</ref> prapede ||

ādāya sāram akhilaṃ nikhilāgamebhyaḥ

śrīsāradātilakanāma cakāra mantraṃ<ref name="ftn4">For tantraṃ</ref> |

prājñaḥ sa eṣa paṭalair iha tattvasaṃkhyaiḥ

prītipradānaviṣaye viḍuṣāṃ cirāya ||

anādya[n]tā śambhor vvapuṣi kalitārddha(!)na vapuṣā

jagadrūpaṃ śaśvat sṛjati kamanīyām api giraṃ, |

sadarthā śabdārthastanabharaṇa(!)tā śaṅkarabadhūr

bbhavadbhūtyai bhūyād bhavajanitaduḥkhaughaśamanī ||     || (fol. 199r6–199v5)

Colophon

iti śrīśāradātilake pañcaviṅ(!)śatipaṭalaḥ samātaḥ ||     || ❁ ||

samvat 810 ākhā(!)dha(!)kṛṣṇa||caturthyān tithau || sva(!)mavāsare || thva kuhnu saṃpūrṇadine || likhitaṃ daivajñapītāmbale(!)na || śubha(!) sarvvadākāra(!)ṃ, kalyāna(!)m astu || śubhāśubhaḥ (!) || ❁ || śubhaḥ || (fol. 199v5–8)

Microfilm Details

Reel No. B 151/1

Date of Filming 04-11-1971

Exposures 204

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-07-2008

Bibliography


<references/>