B 15-4 Uttararāmacaritanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/4
Title: Uttararāmacaritanāṭaka
Dimensions: 32 x 6 cm x 36 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 316
Acc No.: NAK 1/344
Remarks:


Reel No. B 15/4

Inventory No. 80370

Title Uttararāmacarita

Remarks

Author Bhavabhūti

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script (old)Newari

Material Palm-leaf

State complete

Size 32.0 x 6.0 cm

Binding Hole(s)

Folios

Lines per Page 9

Foliation figures in the right-hand margin and letters in the left-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/344

Manuscript Features

  • We can notice some illegible writings on the front and end cover-leaves.
  • A handful folios, seems to be not related to the text appear at the end of the MS. Since they are completely rubbed off; we can not trace the original source of them.

Excerpts

Beginning

❖ oṁ namo vāsudevāya ||

idaṃ kavibhyaḥ pūrvvebhyoḥ(!) namovākyaṃ praśāsmahe |<ref>Edition reads namovākaṃ.</ref>

vandemahi ca tāṃ vācam amṛtām ātmanaḥ kalāṃ ||<ref>Edition reads vindema devatāṃ.</ref>


nāndyante sūtradhāraḥ | alam ativistareṇa | adya khalu bhagavataḥ kālapriyanāthasya yātrāyām āṛyamiśrān vijñapayāmi |<ref>Edition reads vijñapayāmi.</ref> evam atra bhanto vidāṃkurvantu | asti tatra bhavān kāśyapaḥ śrīkaṇṭhapadalāñchano bhavabhūtir nāma || <ref>ººlāñchanaḥ padavākyapramāṇajño bhavabhūtir nāma jātūkarṇīputraḥ.</ref>

yaṃ brāhmaṇam iyaṃ devī vāgvaśyevānavarttata |<ref>Edition reads vāgvaśyevānuvartate.</ref>

uttaraṃ rāmacaritaṃ tatpraṇītaṃ prayokṣyate || (fol. 1v1–3)



End

pāpebhyaś ca punāti varddhayati ca śreyāṃsi yeyaṅ kathā

maṅgalyā ca manoharā ca jagato māteva gaṅgeva ca |

tām etāṃ paribhāvayatv(!) abhinayai[r] varṇṇasvarūpāṃ budhāḥ

śabdabrahmavidaḥ kaveḥ pariṇataprasyanvāṇīm imāṃ ||<ref>Edition reads seyaṃ, vinyastarūpāṃ and pariṇatāṃ prājñasya vāṇīm.</ref> (fol. 36v7–8)


<references/>



Colophon

iti parikramyaniṣkrāntāḥ sarvve saptamo ʼṅkaḥ samāptaḥ || ○ || (fol. 36v8)

Microfilm Details

Reel No. B 15/4

Date of Filming 30-08-1970

Exposures 41

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 15-03-2012


Bibliography


BHAVABHŪTI

1971 (5th edition) Uttararāmacarita (text with the commentary of Ghanaśyāma, notes, interdiction and English translation) edited by P. V. Kane, M.A, LL.M., D. LIT. and translated by C. N. Joshi, M.A., Mtolal Banarasidass: Delhi, Varanasi, Patna.